Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 3, 16, 3.2 tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 8, 13, 3.1 tam ahve vājasātaya indram bharāya śuṣmiṇam /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 9, 14, 3.1 ād asya śuṣmiṇo rase viśve devā amatsata /
ṚV, 9, 18, 7.1 sa śuṣmī kalaśeṣv ā punāno acikradat /
ṚV, 9, 27, 6.1 eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ /
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //