Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 1.1 catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ //
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
Gautamadharmasūtra
GautDhS, 2, 4, 3.1 api śūdrāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
Jaiminīyabrāhmaṇa
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 18, 11.1 eke vā etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 2, 3, 4.0 āryādhiṣṭhitā vā śūdrāḥ saṃskartāraḥ syuḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 20, 5, 13.0 śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ //
Arthaśāstra
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 14, 3, 35.2 vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā //
Mahābhārata
MBh, 1, 45, 9.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu /
MBh, 1, 56, 32.30 striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān /
MBh, 1, 63, 10.4 dvijakṣatriyaviṭśūdrā niryāntam anujagmire /
MBh, 1, 69, 40.6 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ /
MBh, 1, 92, 24.20 brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ /
MBh, 1, 94, 9.2 brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ //
MBh, 1, 118, 15.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ /
MBh, 1, 126, 19.5 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā //
MBh, 1, 146, 16.2 anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā //
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 199, 25.64 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ /
MBh, 2, 47, 7.3 śūdrā viprottamārhāṇi rāṅkavānyajināni ca //
MBh, 2, 48, 32.2 upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca /
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 186, 26.1 brāhmaṇāḥ śūdrakarmāṇastathā śūdrā dhanārjakāḥ /
MBh, 3, 186, 28.1 ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ /
MBh, 3, 186, 30.2 kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama //
MBh, 3, 186, 33.3 bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ //
MBh, 3, 187, 13.2 pādau śūdrā bhajante me vikrameṇa krameṇa ca //
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 63.1 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ /
MBh, 3, 188, 64.3 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye //
MBh, 3, 189, 13.1 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca /
MBh, 5, 153, 5.1 tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha /
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 6, 10, 46.1 aparandhrāśca śūdrāśca pahlavāścarmakhaṇḍikāḥ /
MBh, 6, 12, 35.3 śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ //
MBh, 6, BhaGī 9, 32.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 7, 6, 6.2 śibayaḥ śūrasenāśca śūdrāśca maladaiḥ saha //
MBh, 8, 23, 35.2 brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ //
MBh, 8, 30, 85.2 vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ //
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 49, 61.1 tataḥ śūdrāśca vaiśyāśca yathāsvairapracāriṇaḥ /
MBh, 12, 65, 14.2 brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ //
MBh, 12, 70, 20.1 śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā /
MBh, 12, 78, 17.2 mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 181, 4.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama /
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 221, 70.2 adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ //
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 14, 19, 56.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 14, 92, 14.2 anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ //
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 15, 13, 13.2 kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ //
MBh, 15, 33, 7.2 kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ //
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
Manusmṛti
ManuS, 8, 68.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
ManuS, 10, 120.2 karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā //
ManuS, 12, 43.1 hastinaś ca turaṃgāś ca śūdrā mlecchāś ca garhitāḥ /
Rāmāyaṇa
Rām, Bā, 6, 17.2 śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /
Amarakośa
AKośa, 2, 405.2 viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam //
Harivaṃśa
HV, 13, 62.1 hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta /
HV, 23, 72.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha //
Kātyāyanasmṛti
KātySmṛ, 1, 351.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
Kūrmapurāṇa
KūPur, 1, 28, 13.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
KūPur, 1, 28, 17.2 tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ //
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 1, 29, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 47, 9.2 brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ //
KūPur, 1, 47, 23.2 vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ //
KūPur, 1, 47, 29.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ //
KūPur, 1, 47, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu //
Liṅgapurāṇa
LiPur, 1, 40, 8.2 śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ //
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 40, 13.1 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ /
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 40, 34.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 40, 77.2 brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha //
LiPur, 1, 52, 29.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ //
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
Matsyapurāṇa
MPur, 13, 62.2 vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām //
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 114, 40.2 puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ //
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 52.2 vaiśyāñchūdrā anuvartante parasparamanugrahāt //
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 94.2 brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ /
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
Suśrutasaṃhitā
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 6.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ViPur, 2, 4, 17.2 viprakṣatriyavaiśyās te śūdrāśca munisattama //
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 39.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 53.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 69.3 vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ //
ViPur, 4, 24, 21.1 tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti //
ViPur, 4, 24, 115.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 6, 1, 37.1 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ /
Viṣṇusmṛti
ViSmṛ, 19, 4.1 na dvijaṃ pitaram api śūdrāḥ //
ViSmṛ, 81, 16.1 na śūdrāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 11, 12, 4.1 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntyajāḥ /
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
Garuḍapurāṇa
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Rasaprakāśasudhākara
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
Rasārṇava
RArṇ, 6, 67.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //
Ānandakanda
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
Haribhaktivilāsa
HBhVil, 1, 201.2 śucivratatamāḥ śūdrā dhārmikā dvijasevakāḥ /
HBhVil, 5, 452.2 striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 34.2, 4.0 ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
ParDhSmṛti, 3, 48.1 vinirvartya yadā śūdrā udakāntam upasthitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //