Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.1 tapatastasya devasya śūlāgrādbindavo 'patan /
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 14, 53.2 vicaranti tayā sārddhaṃ śūlapaṭṭiśapāṇayaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 70.2 punaśca devadevena śūlena dvidalīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 71.1 śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā /
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 11.1 giriṃ vivyādha śūlena bhinnaṃ tena rasātalam /
SkPur (Rkh), Revākhaṇḍa, 49, 11.2 nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 32.2 devena bheditaṃ tatra śūlāgreṇa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 54, 61.2 śūlena śūlinā yatra bhūbhāgo bheditaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 140, 2.2 śūlinyā śūlabhinnāṅge kṛte dānavasattame //
SkPur (Rkh), Revākhaṇḍa, 169, 2.1 nārāyaṇena śuśrūṣā śūlasthena kṛtā purā /
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 170, 21.1 śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 22.2 kāryākāryaṃ na vijñāya śūlamāropayaddvijam //
SkPur (Rkh), Revākhaṇḍa, 171, 1.2 kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 4.1 dadṛśuḥ śūlamārūḍhaṃ māṇḍavyamṛṣipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 9.1 dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate /
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 32.2 ahani katicicchūle kṣapayiṣyāmi kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 171, 41.2 skhalitā tasya jānubhyāṃ śūlasthasya pativratā //
SkPur (Rkh), Revākhaṇḍa, 172, 3.1 kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 176, 8.1 śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 16.1 tataste śūlamāropya taṃ muniṃ rakṣiṇastadā /
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 198, 24.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 198, 27.1 avatīryamāṇastu muniḥ śūle māṃsatvam āgate /
SkPur (Rkh), Revākhaṇḍa, 198, 28.2 prādurbhūto mahādevaḥ śūlaṃ tasya tathāchinat //
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 44.3 tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /
SkPur (Rkh), Revākhaṇḍa, 198, 45.2 amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 57.3 niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau //