Occurrences

Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
Kirātārjunīya
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kumārasaṃbhava
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
Kūrmapurāṇa
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 1, 25, 110.2 jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ //
KūPur, 1, 30, 14.2 kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ //
KūPur, 1, 31, 1.2 samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 34, 31.1 uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
KūPur, 2, 41, 41.1 etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
KūPur, 2, 44, 12.2 yogamāsthāya devasya dehamāyāti śūlinaḥ //
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 7, 9.2 yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ //
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 106, 28.1 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ /
LiPur, 2, 12, 13.1 viśvavyaca iti khyātaḥ kiraṇastasya śūlinaḥ /
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
Matsyapurāṇa
MPur, 64, 5.2 adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye //
MPur, 64, 9.2 bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ //
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
Bhāratamañjarī
BhāMañj, 7, 798.1 tacchūlinaḥsṛtairdīptairasaṃkhyaiḥ śūlamaṇḍalaiḥ /
Kathāsaritsāgara
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
Skandapurāṇa
SkPur, 16, 2.2 tenāsau varadānena devadevasya śūlinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 28.2 liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 8.1 śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 133.2 taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 22.1 tataścāyatanaṃ pārtha devadevasya śūlinaḥ /