Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhasmanirmālyaval lokādiprasiddham āyatanam // (1.1) Par.?
āṅ iti maryādāyāṃ bhavati // (2.1) Par.?
yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti // (3.1) Par.?
yajanāc cāyatanam // (4.1) Par.?
tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti // (5.1) Par.?
bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati // (6.1) Par.?
pulinavāsavad vased ity arthaḥ // (7.1) Par.?
puṇyaphalāvāptiś cāsyāśu bhavati // (8.1) Par.?
uktaṃ hi / (9.1) Par.?
grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ // (9.2) Par.?
āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param // (10) Par.?
āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ // (11) Par.?
kiṃ snānādyā upalepanādyā vā // (12) Par.?
āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ // (13) Par.?
yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ // (14) Par.?
Duration=0.026973009109497 secs.