Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Rasaprakāśasudhākara
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī

Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 11.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 14, 17.0 madhyataḥ puroḍāśāv āsādayati dakṣiṇataḥ śṛtam uttarato dadhi //
BaudhŚS, 1, 17, 9.0 dviḥ puroḍāśasyāvadyati dviḥ śṛtasya dvir dadhnaḥ //
BaudhŚS, 1, 17, 15.0 sakṛd dakṣiṇasya puroḍāśasyottarārdhād avadyati sakṛd dhruvājyāt sakṛd uttarasya puroḍāśasya sakṛcchṛtasya sakṛd dadhnaḥ //
BaudhŚS, 1, 18, 5.0 dvir dhruvājyād avadyati dvir uttarasya puroḍāśasya dviḥ śṛtasya dvir dadhnaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 6, 1.0 mithunaṃ vai dadhi ca śṛtaṃ ca //
Ṛgveda
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
Carakasaṃhitā
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
Rasaprakāśasudhākara
RPSudh, 3, 47.2 daśamūlaśṛtenāpi vātajvaranibarhaṇī //
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
ŚdhSaṃh, 2, 12, 282.1 palāśakadalīdrāvair bījakasya śṛtena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Mugdhāvabodhinī
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //