Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasādhyāyaṭīkā
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Mahābhārata
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 244, 4.2 pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram //
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 277, 29.1 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ /
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 116, 43.1 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 33, 22.2 kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ /
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 10, 8, 150.2 somakā matsyaśeṣāśca sarve vinihatā mayā //
Manusmṛti
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 123.2 tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā //
ManuS, 11, 240.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
Rāmāyaṇa
Rām, Ār, 15, 24.2 nālaśeṣā himadhvastā na bhānti kamalākarāḥ //
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Yu, 42, 36.1 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ /
Rām, Yu, 81, 31.2 abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ //
Rām, Yu, 82, 4.1 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ /
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
Bodhicaryāvatāra
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
Harivaṃśa
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
Kirātārjunīya
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kāvyādarśa
KāvĀ, 1, 28.2 atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 67.2 ekarūpatayā śeṣā nirdekṣyante yathākramam //
Liṅgapurāṇa
LiPur, 1, 6, 5.2 agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ //
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
Matsyapurāṇa
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 146, 22.2 nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ //
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 150, 224.1 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ /
MPur, 151, 8.2 jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ //
MPur, 154, 152.2 aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
Suśrutasaṃhitā
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Bhāratamañjarī
BhāMañj, 7, 606.2 pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ //
Kathāsaritsāgara
KSS, 2, 2, 125.1 hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
Narmamālā
KṣNarm, 3, 55.2 asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 4.0 śeṣā ajātyāḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //