Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ / (1.1) Par.?
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan // (1.2) Par.?
abravīcca tadā sarvān balamukhyān mahābalaḥ / (2.1) Par.?
rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ // (2.2) Par.?
sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ / (3.1) Par.?
niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ // (3.2) Par.?
ekaṃ rāmaṃ parikṣipya samare hantum arhatha / (4.1) Par.?
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ // (4.2) Par.?
athavāhaṃ śarais tīkṣṇair bhinnagātraṃ mahāraṇe / (5.1) Par.?
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ // (5.2) Par.?
ityevaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ / (6.1) Par.?
niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ // (6.2) Par.?
sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati / (7.1) Par.?
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata // (7.2) Par.?
te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / (8.1) Par.?
anyonyaṃ samare jaghnustadā vānararākṣasāḥ // (8.2) Par.?
mātaṃgarathakūlāśca vājimatsyā dhvajadrumāḥ / (9.1) Par.?
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ // (9.2) Par.?
dhvajavarmarathān aśvānnānāpraharaṇāni ca / (10.1) Par.?
āplutyāplutya samare vānarendrā babhañjire // (10.2) Par.?
keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ / (11.1) Par.?
rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan // (11.2) Par.?
ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ / (12.1) Par.?
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā // (12.2) Par.?
tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / (13.1) Par.?
nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ // (13.2) Par.?
rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ / (14.1) Par.?
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam // (14.2) Par.?
tato rāmo mahātejā dhanur ādāya vīryavān / (15.1) Par.?
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha // (15.2) Par.?
praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare / (16.1) Par.?
nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā // (16.2) Par.?
kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ / (17.1) Par.?
raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi ca // (17.2) Par.?
cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān / (18.1) Par.?
dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā // (18.2) Par.?
chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam / (19.1) Par.?
balaṃ rāmeṇa dadṛśur na rāmaṃ śīghrakāriṇam // (19.2) Par.?
praharantaṃ śarīreṣu na te paśyanti rāghavam / (20.1) Par.?
indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ // (20.2) Par.?
eṣa hanti gajānīkam eṣa hanti mahārathān / (21.1) Par.?
eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha // (21.2) Par.?
iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe / (22.1) Par.?
anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te // (22.2) Par.?
na te dadṛśire rāmaṃ dahantam arivāhinīm / (23.1) Par.?
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā // (23.2) Par.?
te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ / (24.1) Par.?
punaḥ paśyanti kākutstham ekam eva mahāhave // (24.2) Par.?
bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ / (25.1) Par.?
alātacakrapratimāṃ dadṛśuste na rāghavam // (25.2) Par.?
śarīranābhi sattvārciḥ śarāraṃ nemikārmukam / (26.1) Par.?
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham // (26.2) Par.?
divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān / (27.1) Par.?
dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ // (27.2) Par.?
anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām / (28.1) Par.?
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām // (28.2) Par.?
caturdaśasahasrāṇi sārohāṇāṃ ca vājinām / (29.1) Par.?
pūrṇe śatasahasre dve rākṣasānāṃ padātinām // (29.2) Par.?
divasasyāṣṭame bhāge śarair agniśikhopamaiḥ / (30.1) Par.?
hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām // (30.2) Par.?
te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ / (31.1) Par.?
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ // (31.2) Par.?
hatair gajapadātyaśvaistad babhūva raṇājiram / (32.1) Par.?
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ // (32.2) Par.?
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (33.1) Par.?
sādhu sādhviti rāmasya tat karma samapūjayan // (33.2) Par.?
abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram / (34.1) Par.?
etad astrabalaṃ divyaṃ mama vā tryambakasya vā // (34.2) Par.?
nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā / (35.1) Par.?
astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ // (35.2) Par.?
Duration=0.21825790405273 secs.