Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 5.2 ṛgbhis taratsamandībhir mārjanaṃ pāpaśodhanam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 10.2 āpyāyayantau saṃcaratām pavitre havyaśodhane iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 9.2 āpyāyayantau saṃcaratāṃ pavitre havyaśodhana iti //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Carakasaṃhitā
Ca, Sū., 1, 109.1 sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā /
Ca, Sū., 1, 118.2 ṣaḍvṛkṣāñchodhanānetānapi vidyādvicakṣaṇaḥ //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 167.1 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ /
Ca, Sū., 27, 172.1 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ /
Ca, Cik., 3, 145.1 srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam /
Mahābhārata
MBh, 13, 27, 38.1 induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
Rāmāyaṇa
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 16.2 dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam //
AHS, Sū., 5, 19.2 tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam //
AHS, Sū., 5, 40.2 purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam //
AHS, Sū., 5, 47.1 phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam /
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 10, 18.1 dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ /
AHS, Sū., 15, 29.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 22, 1.1 catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau /
AHS, Sū., 22, 3.1 śodhanas tiktakaṭvamlapaṭūṣṇai ropaṇaḥ punaḥ /
AHS, Nidānasthāna, 3, 14.2 śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam //
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
Kūrmapurāṇa
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
Liṅgapurāṇa
LiPur, 1, 91, 73.2 avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam //
Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 37, 15.2 etair evauṣadhaiḥ kuryātkalkān api ca śodhanān //
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 37, 20.2 rasakriyā vidhātavyā śodhanī śodhaneṣu ca //
Su, Sū., 38, 7.2 mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ //
Su, Sū., 38, 17.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Su, Sū., 38, 19.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Su, Sū., 38, 55.2 yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Sū., 45, 39.2 kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 183.1 śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 218.3 śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 148.2 śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 213.2 śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam //
Su, Sū., 46, 236.1 madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ /
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 2, 92.1 yathopapatti kartavyaṃ tailametaistu śodhanam /
Su, Cik., 8, 40.1 kāsīsaṃ kāñcanaksīryau vargaḥ śodhana iṣyate /
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 19, 14.1 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate /
Su, Cik., 35, 19.1 nirūhaḥ śodhano lekhī snaihiko bṛṃhaṇo mataḥ /
Su, Cik., 36, 43.2 sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet //
Su, Cik., 37, 118.1 bhūyo bastiṃ nidadhyāttu saṃyuktaṃ śodhanair gaṇaiḥ /
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Cik., 40, 59.2 pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe //
Su, Utt., 40, 158.1 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 122.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AṣṭNigh, 1, 130.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 169.2 kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā //
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 222.2 kaphavātodarārśāṃsi hanti dīpanaśodhanī //
DhanvNigh, 1, 233.1 sātalā śodhanī tiktā kaphapittāsradoṣanut /
DhanvNigh, 1, 235.2 śodhanī doṣasaṃghātaśamanī raktapittajit //
Garuḍapurāṇa
GarPur, 1, 168, 21.1 dīpano jvaratṛṣṇāghnas tiktaḥ śodhanaśoṣaṇaḥ /
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 57.2 gokṣuraḥ śītalaḥ svādur balakṛd vastiśodhanaḥ //
MPālNigh, Abhayādivarga, 208.1 pāṣāṇabhedastuvaraḥ śītalo vastiśodhanaḥ /
MPālNigh, 4, 36.2 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
Rasaratnasamuccaya
RRS, 3, 102.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RRS, 10, 87.3 śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //
RRS, 10, 97.1 kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
Rasaratnākara
RRĀ, R.kh., 9, 64.2 śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //
Rasendracūḍāmaṇi
RCūM, 9, 10.2 drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //
RCūM, 9, 22.1 śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 11, 63.2 vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
Rājanighaṇṭu
RājNigh, Guḍ, 57.2 kāsaghnī śodhanī śophavraṇaviṣāpahā //
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 99.2 dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam //
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 175.2 vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam //
RājNigh, Pipp., 258.1 sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 171.2 ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ //
RājNigh, Śat., 186.1 kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī /
RājNigh, Mūl., 153.1 jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ /
RājNigh, Śālm., 70.2 chardanau kaphahṛdrogapakvāmāśayaśodhanau //
RājNigh, Prabh, 104.1 vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ /
RājNigh, Āmr, 242.1 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, Kṣīrādivarga, 41.2 balāsravardhanaṃ vṛṣyaṃ śramaghnaṃ śodhanaṃ dadhi //
RājNigh, Kṣīrādivarga, 87.2 sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam //
RājNigh, Rogādivarga, 41.1 pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ /
Ānandakanda
ĀK, 2, 1, 284.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
ĀK, 2, 1, 311.2 sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam //
ĀK, 2, 10, 6.1 kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
Abhinavacintāmaṇi
ACint, 1, 108.2 vastikaṇṭhatridoṣaghnaṃ mukhamastakaśodhanam //
Bhāvaprakāśa
BhPr, 6, 2, 186.2 aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ //
BhPr, 6, Guḍūcyādivarga, 45.2 gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ //
BhPr, 6, 8, 75.2 śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //
BhPr, 6, 8, 77.3 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
BhPr, 7, 3, 127.2 bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 41.2 dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam //
HYP, Dvitīya upadeśaḥ, 50.2 kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 68.1 sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
KaiNigh, 2, 130.1 vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 28.2 nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
Yogaratnākara
YRā, Dh., 334.2 bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam //
YRā, Dh., 351.1 ṭaṅkaṇo vahnikṛtsvarṇarūpyayoḥ śodhanaḥ saraḥ /