Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.1 kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā /
BaudhDhS, 1, 8, 1.1 athātaḥ śaucādhiṣṭhānam //
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 2, 11, 24.1 pavitraṃ bibhracchaucārtham //
BaudhDhS, 3, 1, 25.1 parvaṇi parvaṇi keśaśmaśrulomanakhavāpanaṃ śaucavidhiś ca //
Gautamadharmasūtra
GautDhS, 1, 9, 71.1 śaucaśiṣṭaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 12, 17.1 kṛtvā cāvaśyakarmāṇi ācāmecchaucavittama iti //
Arthaśāstra
ArthaŚ, 1, 8, 1.1 sahādhyāyino 'mātyān kurvīta dṛṣṭaśaucasāmarthyatvāt iti bhāradvājaḥ //
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 10, 17.2 śaucahetor amātyānām etat kauṭilyadarśanam //
ArthaŚ, 1, 10, 20.2 śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ //
ArthaŚ, 1, 11, 4.1 pravrajyāpratyavasitaḥ prajñāśaucayukta udāsthitaḥ //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 9, 30.1 teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkhyāyakādīnām apasarpāḥ //
ArthaŚ, 4, 4, 4.1 te grāmāṇām adhyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ //
Buddhacarita
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 11, 1.2 svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda //
Carakasaṃhitā
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 6, 24.2 sukhāmbunā śaucavidhiṃ śīlayetkusumāgame //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /
Mahābhārata
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 135, 31.1 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi /
MBh, 3, 288, 19.1 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī /
MBh, 4, 19, 1.3 śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt //
MBh, 5, 42, 32.2 satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni //
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 182, 3.1 śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 327, 17.2 śaucācārasamāyuktāñ jitakrodhāñjitendriyān //
MBh, 12, 347, 2.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 111, 7.2 śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ //
MBh, 13, 111, 8.2 śaucena vṛttaśaucārthāste tīrthāḥ śucayaśca te //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 14, 14, 14.1 kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā /
MBh, 14, 93, 48.1 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām /
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
Manusmṛti
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
ManuS, 5, 140.2 vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam //
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
Rāmāyaṇa
Rām, Utt, 2, 29.1 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ /
Saundarānanda
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Yogasūtra
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Utt., 6, 13.1 baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
Kāmasūtra
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 6, 1, 10.5 tebhyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
Kūrmapurāṇa
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 14, 1.2 evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
Liṅgapurāṇa
LiPur, 1, 2, 17.1 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam /
LiPur, 1, 8, 34.1 avagāhyāpi malino hyantaḥśaucavivarjitaḥ /
LiPur, 1, 86, 124.2 saṃtuṣṭaḥ śaucasampannaḥ svādhyāyanirataḥ sadā //
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 53.2 vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ //
LiPur, 1, 89, 76.1 sūtikāśaucasaṃyuktaḥ śāvāśaucasamanvitaḥ /
LiPur, 2, 5, 6.2 aṃbarīṣasya jananī nityaṃ śaucasamanvitā //
LiPur, 2, 6, 63.2 yā nārī śaucavibhraṣṭā dehasaṃskāravarjitā //
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
LiPur, 2, 45, 85.2 bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate //
Matsyapurāṇa
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 16, 20.1 akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ /
MPur, 103, 18.2 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ /
MPur, 131, 44.2 saṃviśanti ca śayyāsu śaucācāravivarjitāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā //
PABh zu PāśupSūtra, 1, 4, 6.0 kimartham iti cet śaucārthaṃ liṅgābhivyaktyarthaṃ ca //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 45, 207.1 sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 21, 34.2 dadhāra sā ca taṃ garbhaṃ samyak śaucasamanvitā //
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
ViPur, 3, 11, 17.2 parityajenmṛdaścaitāḥ sakalāḥ śaucasādhane //
ViPur, 3, 11, 18.2 hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ //
ViPur, 3, 11, 106.2 pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 3, 18, 54.1 pativratā mahābhāgā satyaśaucadayānvitā /
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 6.1 kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.2 vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet //
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
Abhidhānacintāmaṇi
AbhCint, 1, 82.1 niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 22, 5.1 tatpādaśaucasalilairmārjitālakabandhanaḥ /
Garuḍapurāṇa
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 94, 2.2 vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet //
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
Skandapurāṇa
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
Tantrāloka
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 13.1 śaucopaviṣṭam aśucim ekadā taṃ mṛkaṇḍujam /
Haribhaktivilāsa
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
HBhVil, 3, 173.2 hastadvaye saptānyā mṛdaḥ śaucopapādikāḥ //
HBhVil, 4, 349.3 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat //
HBhVil, 5, 413.1 aśucir vā durācāraḥ satyaśaucavivarjitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.2 śaucācāraṃ yathāvac ca vada satyavatīsuta //
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.1 kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 37.2 niḥsvāhe nirvaṣaṭkāre śaucācāravivarjite //
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 26, 88.1 pativratā śubhācārā satyaśaucasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 32, 11.1 satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām /
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 93, 9.2 brāhmaṇe śaucasampanne svadāranirate sadā //
SkPur (Rkh), Revākhaṇḍa, 122, 15.2 satyaśaucasamopeto gacchate svargamuttamam //
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /
Sātvatatantra
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //