Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Narmamālā

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 40.0 saptamī śauṇḍaiḥ //
Mahābhārata
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 3, 253, 5.2 evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ //
MBh, 3, 259, 11.2 māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ //
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 74, 15.1 kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ /
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 163, 13.1 abhisaṃśliṣṭayostatra tayor āhavaśauṇḍayoḥ /
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 31, 14.2 saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan //
MBh, 8, 33, 54.2 śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī //
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 51, 19.3 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ //
MBh, 8, 58, 12.2 viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ /
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 10, 4.1 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane /
MBh, 9, 15, 36.1 bhīmastu tava putreṇa raṇaśauṇḍena saṃgataḥ /
MBh, 9, 32, 25.2 kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā //
Rāmāyaṇa
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Bhallaṭaśataka
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bodhicaryāvatāra
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
BoCA, 8, 57.2 amedhyaśauṇḍacittasya kā ratirgūthapañjare //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 27, 4.1 pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt /
Kūrmapurāṇa
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
Matsyapurāṇa
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
Narmamālā
KṣNarm, 3, 23.1 madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam /