Occurrences

Carakasaṃhitā
Agnipurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasahṛdayatantra
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Agnipurāṇa
AgniPur, 250, 9.1 ayomayyaḥ śalākāś ca varmāṇi vividhāni ca /
Suśrutasaṃhitā
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Viṣṇusmṛti
ViSmṛ, 96, 59.1 pāṇipādaśalākāśca //
Yājñavalkyasmṛti
YāSmṛ, 3, 85.2 pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam //
Rasahṛdayatantra
RHT, 5, 10.2 lohaśalākā yojyāstatrāpi ca hemapatrāṇi //
Janmamaraṇavicāra
JanMVic, 1, 74.2 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //