Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ / (3.1) Par.?
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ // (3.2) Par.?
tarpaṇaṃ puṭapākaśca seka āścyotanāñjane / (4.1) Par.?
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me // (4.2) Par.?
saṃśuddhadehaśiraso jīrṇānnasya śubhe dine / (5.1) Par.?
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam // (5.2) Par.?
vātātaparajohīne veśmanyuttānaśāyinaḥ / (6.1) Par.?
ādhārau māṣacūrṇena klinnena parimaṇḍalau // (6.2) Par.?
samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ / (7.1) Par.?
pūrayedghṛtamaṇḍasya vilīnasya sukhodake // (7.2) Par.?
ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu / (8.1) Par.?
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam // (8.2) Par.?
rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate / (9.1) Par.?
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca // (9.2) Par.?
daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet / (10.1) Par.?
tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet // (10.2) Par.?
svinnena yavapiṣṭena snehavīryeritaṃ tataḥ / (11.1) Par.?
yathāsvaṃ dhūmapānena kaphamasya viśodhayet // (11.2) Par.?
ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param / (12.1) Par.?
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet // (12.2) Par.?
sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam / (13.1) Par.?
nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca // (13.2) Par.?
gurvāvilam atisnigdham aśrukaṇḍūpadehavat / (14.1) Par.?
jñeyaṃ doṣasamutkliṣṭaṃ netramatyarthatarpitam // (14.2) Par.?
rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane / (15.1) Par.?
vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca // (15.2) Par.?
anayor doṣabāhulyāt prayateta cikitsite / (16.1) Par.?
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit // (16.2) Par.?
tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam / (17.1) Par.?
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam // (17.2) Par.?
tadakṣi tarpaṇādeva labhetorjāmasaṃśayam / (18.1) Par.?
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca // (18.2) Par.?
aśāntopadrave cākṣṇi tarpaṇaṃ na praśasyate / (19.1) Par.?
puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam // (19.2) Par.?
tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye / (20.1) Par.?
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca // (20.2) Par.?
puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet / (21.1) Par.?
snehano lekhanīyaśca ropaṇīyaśca sa tridhā // (21.2) Par.?
hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ / (22.1) Par.?
dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut // (22.2) Par.?
snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ / (23.1) Par.?
snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ // (23.2) Par.?
jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ / (24.1) Par.?
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ // (24.2) Par.?
samudraphenakāsīsasrotojadadhimastubhiḥ / (25.1) Par.?
lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate // (25.2) Par.?
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ / (26.1) Par.?
lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ // (26.2) Par.?
vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam / (27.1) Par.?
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe // (27.2) Par.?
ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam / (28.1) Par.?
yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate // (28.2) Par.?
tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca / (29.1) Par.?
nekṣeta tarpite netre puṭapākakṛte tathā // (29.2) Par.?
mithyopacārādanayor yo vyādhirupajāyate / (30.1) Par.?
añjanāścyotanasvedair yathāsvaṃ tamupācaret // (30.2) Par.?
prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu / (31.1) Par.?
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam // (31.2) Par.?
atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ / (32.1) Par.?
pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā // (32.2) Par.?
ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam / (33.1) Par.?
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau // (33.2) Par.?
dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ / (34.1) Par.?
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam // (34.2) Par.?
kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ / (35.1) Par.?
mṛdāvaliptamaṅgāraiḥ khādirair avakūlayet // (35.2) Par.?
katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ / (36.1) Par.?
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ // (36.2) Par.?
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām / (37.1) Par.?
tarpaṇoktena vidhinā yathāvadavacārayet // (37.2) Par.?
kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ / (38.1) Par.?
rakte pitte ca tau śītau koṣṇau vātakaphāpahau // (38.2) Par.?
atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau / (39.1) Par.?
aplutau śītalau cāśrustambharuggharṣakārakau // (39.2) Par.?
atimātrau kaṣāyatvasaṃkocasphuraṇāvahau / (40.1) Par.?
hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam // (40.2) Par.?
yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau / (41.1) Par.?
kaṇḍūpadehadūṣīkāraktarājivināśanaḥ // (41.2) Par.?
tasmāt pariharan doṣān vidadhyāttau sukhāvahau / (42.1) Par.?
vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet // (42.2) Par.?
ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ / (43.1) Par.?
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ // (43.2) Par.?
yathādoṣopayuktaṃ tu nātiprabalamojasā / (44.1) Par.?
rogamāścyotanaṃ hanti sekastu balavattaram // (44.2) Par.?
tau tridhaivopayujyete rogeṣu puṭapākavat / (45.1) Par.?
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa // (45.2) Par.?
āścyotane prayoktavyā dvādaśaiva tu ropaṇe / (46.1) Par.?
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ // (46.2) Par.?
athavā kāryanirvṛtterupayogo yathākramam / (47.1) Par.?
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ // (47.2) Par.?
yogāyogāt snehaseke tarpaṇoktān pracakṣate / (48.1) Par.?
rogāñchirasi sambhūtān hatvātiprabalān guṇān // (48.2) Par.?
karoti śiraso bastiruktā ye mūrdhatailikāḥ / (49.1) Par.?
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu // (49.2) Par.?
ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham / (50.1) Par.?
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet // (50.2) Par.?
tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit / (51.1) Par.?
vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale // (51.2) Par.?
netra eva sthite doṣe prāptamañjanamācaret / (52.1) Par.?
lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi vā // (52.2) Par.?
tatra pañca rasān vyastānādyaikarasavarjitān / (53.1) Par.?
pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ // (53.2) Par.?
netravartmasirākośasrotaḥśṛṅgāṭakāśritam / (54.1) Par.?
mukhanāsākṣibhir doṣamojasā srāvayettu tat // (54.2) Par.?
kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam / (55.1) Par.?
tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam // (55.2) Par.?
madhuraṃ snehasampannam añjanaṃ tu prasādanam / (56.1) Par.?
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam // (56.2) Par.?
yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ / (57.1) Par.?
añjanāni yathoktāni prāhṇasāyāhnarātriṣu // (57.2) Par.?
guṭikārasacūrṇāni trividhānyañjanāni tu / (58.1) Par.?
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ // (58.2) Par.?
hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ / (59.1) Par.?
prasādanasya cādhyardhā dviguṇā ropaṇasya ca // (59.2) Par.?
rasāñjanasya mātrā tu yathāvartimitā matā / (60.1) Par.?
dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ // (60.2) Par.?
teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi / (61.1) Par.?
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam // (61.2) Par.?
āyasāni ca yojyāni śalākāśca yathākramam / (62.1) Par.?
vaktrayor mukulākārā kalāyaparimaṇḍalā // (62.2) Par.?
aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā / (63.1) Par.?
audumbaryaśmajā vāpi śārīrī vā hitā bhavet // (63.2) Par.?
vāmenākṣi vinirbhujya hastena susamāhitaḥ / (64.1) Par.?
śalākayā dakṣiṇena kṣipet kānīnamañjanam // (64.2) Par.?
āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam / (65.1) Par.?
vartmopalepi vā yattadaṅgulyaiva prayojayet // (65.2) Par.?
akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak / (66.1) Par.?
na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet // (66.2) Par.?
doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā / (67.1) Par.?
gatadoṣamapetāśru paśyedyat samyagambhasā // (67.2) Par.?
prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ / (68.1) Par.?
śramodāvartaruditamadyakrodhabhayajvaraiḥ // (68.2) Par.?
vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam / (69.1) Par.?
rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt // (69.2) Par.?
nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam / (70.1) Par.?
rajodhūmahate rāgasrāvādhīmanthasaṃbhavam // (70.2) Par.?
saṃrambhaśūlau nasyānte śiroruji śirorujam / (71.1) Par.?
śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca // (71.2) Par.?
doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca / (72.1) Par.?
ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt // (72.2) Par.?
doṣavegodaye dattaṃ kuryāttāṃstānupadravān / (73.1) Par.?
tasmāt pariharan doṣānañjanaṃ sādhu yojayet // (73.2) Par.?
lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ / (74.1) Par.?
vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ // (74.2) Par.?
yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ / (75.1) Par.?
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam // (75.2) Par.?
saṃśāntopadravaṃ netraṃ viriktaṃ samyagādiśet / (76.1) Par.?
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca // (76.2) Par.?
netraṃ virekātiyoge syandate cātimātraśaḥ / (77.1) Par.?
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham // (77.2) Par.?
akṣi mandaviriktaṃ syādudagrataradoṣavat / (78.1) Par.?
dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam // (78.2) Par.?
snehavarṇabalopetaṃ prasannaṃ doṣavarjitam / (79.1) Par.?
jñeyaṃ prasādane samyagupayukte 'kṣi nirvṛtam // (79.2) Par.?
kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati / (80.1) Par.?
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu // (80.2) Par.?
sādhāraṇam api jñeyamevaṃ ropaṇalakṣaṇam / (81.1) Par.?
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam // (81.2) Par.?
snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam / (82.1) Par.?
kartavyaṃ mātrayā tasmād añjanaṃ siddhimicchatā // (82.2) Par.?
puṭapākakriyādyāsu kriyāsveṣaiva kalpanā / (83.1) Par.?
sahasraśaścāñjaneṣu bījenoktena pūjitāḥ // (83.2) Par.?
dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca / (84.1) Par.?
rājārhānyañjanāgryāṇi nibodhemānyataḥ param // (84.2) Par.?
aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ / (85.1) Par.?
audumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ // (85.2) Par.?
ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak / (86.1) Par.?
mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi // (86.2) Par.?
khadirāśmantakāṅgārair gośakṛdbhirathāpi vā / (87.1) Par.?
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike // (87.2) Par.?
tailamadyavasāmajjasarvagandhodakeṣu ca / (88.1) Par.?
drākṣārasekṣutriphalāraseṣu suhimeṣu ca // (88.2) Par.?
sārivādikaṣāye ca kaṣāye cotpalādike / (89.1) Par.?
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ // (89.2) Par.?
tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale / (90.1) Par.?
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā // (90.2) Par.?
kālānusārivāṃ cāpi śucirāvāpya yogataḥ / (91.1) Par.?
etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe // (91.2) Par.?
dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave / (92.1) Par.?
śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte / (92.2) Par.?
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet // (92.3) Par.?
tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ / (93.1) Par.?
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ // (93.2) Par.?
kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam / (94.1) Par.?
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca // (94.2) Par.?
utpalasya bṛhatyośca padmasyāpi ca keśaram / (95.1) Par.?
nāgapuṣpamuśīrāṇi pippalī tutthamuttamam // (95.2) Par.?
kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām / (96.1) Par.?
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām // (96.2) Par.?
kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat / (97.1) Par.?
etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ // (97.2) Par.?
vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca / (98.1) Par.?
tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā // (98.2) Par.?
patrasya bhāgāścatvāro dviguṇaṃ sarvato 'ñjanam / (99.1) Par.?
tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam // (99.2) Par.?
manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam / (100.1) Par.?
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ // (100.2) Par.?
rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca / (101.1) Par.?
kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca // (101.2) Par.?
tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ / (102.1) Par.?
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye // (102.2) Par.?
kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā / (103.1) Par.?
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam // (103.2) Par.?
ājena payasā piṣṭvā tāmrapātraṃ pralepayet / (104.1) Par.?
saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ // (104.2) Par.?
pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā / (105.1) Par.?
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā // (105.2) Par.?
rasakriyāvidhānena yathoktavidhikovidaḥ / (106.1) Par.?
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ // (106.2) Par.?
Duration=0.40627288818359 secs.