Occurrences

Kauśikasūtra
Mahābhārata
Saundarānanda
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Kauśikasūtra
KauśS, 4, 3, 26.0 bālastukām ācchidya khalvādīni //
Mahābhārata
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
Saundarānanda
SaundĀ, 8, 53.2 madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ //
Rasahṛdayatantra
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
Rasaprakāśasudhākara
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 63.2 siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //
Rasaratnasamuccaya
RRS, 2, 85.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //
Rasaratnākara
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
Rasendracintāmaṇi
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
Rasendracūḍāmaṇi
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //
RCūM, 10, 139.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //
Rasādhyāya
RAdhy, 1, 140.1 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
RAdhy, 1, 154.1 lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /
Ānandakanda
ĀK, 1, 23, 146.2 snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset //
ĀK, 1, 23, 463.1 mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ /
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 50.2 utthitaḥ kāñjikasvedāt pātayet khalvasaṃyutam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 9.0 atra yantraṃ tu khalvākhyaṃ jñeyam //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 9, 78.3, 3.0 sā khalvayogyeti pūrvatra saṃbandhaḥ //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 9, 78.3, 6.0 athavā khalvaśilā viṃśatyaṅguladīrghā //
Rasasaṃketakalikā
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
Yogaratnākara
YRā, Dh., 23.2 sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ //