Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / (1.1) Par.?
sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // (1.2) Par.?
mercury:: hiṅgulākṛṣṭa
haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / (2.1) Par.?
niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // (2.2) Par.?
ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / (3.1) Par.?
supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // (3.2) Par.?
niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / (4.1) Par.?
upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // (4.2) Par.?
akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / (5.1) Par.?
bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // (5.2) Par.?
mercury:: medic. use (rasakarpūra?)
vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / (6.1) Par.?
pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // (6.2) Par.?
saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / (7.1) Par.?
uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // (7.2) Par.?
ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / (8.1) Par.?
pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // (8.2) Par.?
gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / (9.1) Par.?
yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / (9.2) Par.?
saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // (9.3) Par.?
mercury:: aruṇabhasman
vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / (10.1) Par.?
praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // (10.2) Par.?
rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / (11.1) Par.?
kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // (11.2) Par.?
udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam / (12.1) Par.?
magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // (12.2) Par.?
lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate / (13.1) Par.?
gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / (13.2) Par.?
sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // (13.3) Par.?
mercury:: red bhasman
rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / (14.1) Par.?
vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // (14.2) Par.?
atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / (15.1) Par.?
viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // (15.2) Par.?
tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / (16.1) Par.?
dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // (16.2) Par.?
gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // (17) Par.?
sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // (18) Par.?
mercury:: red bhasman
vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / (19.1) Par.?
satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // (19.2) Par.?
dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet / (20.1) Par.?
tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // (20.2) Par.?
divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / (21.1) Par.?
sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // (21.2) Par.?
nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / (22.1) Par.?
sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // (22.2) Par.?
mercury:: jāraṇa with sulfur
mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / (23.1) Par.?
rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // (23.2) Par.?
sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / (24.1) Par.?
sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // (24.2) Par.?
tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai / (25.1) Par.?
vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // (25.2) Par.?
sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / (26.1) Par.?
śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // (26.2) Par.?
mercury:: rasapoṭṭalī
saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / (27.1) Par.?
dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // (27.2) Par.?
upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / (28.1) Par.?
kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // (28.2) Par.?
avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / (29.1) Par.?
sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // (29.2) Par.?
upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / (30.1) Par.?
dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / (30.2) Par.?
iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // (30.3) Par.?
mercury:: māraṇa
viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / (31.1) Par.?
tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // (31.2) Par.?
vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / (32.1) Par.?
karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // (32.2) Par.?
amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / (33.1) Par.?
tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // (33.2) Par.?
supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / (34.1) Par.?
kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // (34.2) Par.?
sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // (35) Par.?
mercury:: māraṇa
mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / (36.1) Par.?
rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // (36.2) Par.?
rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / (37.1) Par.?
kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // (37.2) Par.?
rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / (38.1) Par.?
dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // (38.2) Par.?
rasaparpaṭī
rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / (39.1) Par.?
balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // (39.2) Par.?
tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / (40.1) Par.?
drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // (40.2) Par.?
vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / (41.1) Par.?
bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // (41.2) Par.?
kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // (42) Par.?
anupāne prayoktavyā triphalākṣaudrasaṃyutā / (43.1) Par.?
parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām // (43.2) Par.?
sannipātaharā sā tu pañcakolena saṃyutā / (44.1) Par.?
bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // (44.2) Par.?
kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / (45.1) Par.?
śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // (45.2) Par.?
guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet / (46.1) Par.?
vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // (46.2) Par.?
vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / (47.1) Par.?
daśamūlaśṛtenāpi vātajvaranibarhaṇī // (47.2) Par.?
vākucībījakalkena kaṇḍūpāme vināśayet / (48.1) Par.?
āruṣkareṇa sahitā sā tu sidhmavināśinī // (48.2) Par.?
gomūtreṇānupānena cārśorogavināśinī / (49.1) Par.?
navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // (49.2) Par.?
śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā / (50.1) Par.?
nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // (50.2) Par.?
cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam / (51.1) Par.?
aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ // (51.2) Par.?
parpaṭī rasarājaśca rogānhantyanupānataḥ / (52.1) Par.?
apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // (52.2) Par.?
rasaparpaṭī
śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / (53.1) Par.?
eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // (53.2) Par.?
taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / (54.1) Par.?
krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // (54.2) Par.?
tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / (55.1) Par.?
pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // (55.2) Par.?
kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / (56.1) Par.?
praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // (56.2) Par.?
tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / (57.1) Par.?
rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // (57.2) Par.?
sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / (58.1) Par.?
gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // (58.2) Par.?
mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // (59) Par.?
mercury:: māraṇa
sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / (60.1) Par.?
saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // (60.2) Par.?
rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / (61.1) Par.?
tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // (61.2) Par.?
yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / (62.1) Par.?
bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // (62.2) Par.?
kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / (63.1) Par.?
siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // (63.2) Par.?
pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / (64.1) Par.?
kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam / (64.2) Par.?
jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // (64.3) Par.?
yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / (65.1) Par.?
loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // (65.2) Par.?
Duration=0.35417509078979 secs.