Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Vetālapañcaviṃśatikā
Ānandakanda
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 63, 17.2 abhyāśam āgatāṃścānyān khaḍgena nirakṛntata //
MBh, 3, 77, 16.2 iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ //
MBh, 3, 120, 9.1 khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya /
MBh, 3, 255, 21.2 saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata //
MBh, 3, 263, 33.2 khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat //
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 50, 41.2 khaḍgena śitadhāreṇa saṃyuge gajayodhinām //
MBh, 6, 50, 56.2 pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ //
MBh, 6, 50, 58.2 khaḍgenānyāṃśca cicheda nādenānyāṃśca bhīṣayan //
MBh, 6, 86, 38.1 irāvān api khaḍgena darśayan pāṇilāghavam /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 56.1 samabhyāśagatasyājau tasya khaḍgena durmateḥ /
MBh, 7, 72, 26.1 khaḍgena caratastasya śoṇāśvān adhitiṣṭhataḥ /
MBh, 7, 118, 36.2 sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ //
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 8, 17, 38.2 khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ //
MBh, 8, 18, 32.1 cicheda tāṃś ca khaḍgena śikṣayā ca balena ca /
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 10, 3, 34.2 khaḍgena niśitenājau pramathiṣyāmi gautama //
MBh, 10, 8, 49.3 draupadeyān abhidrutya khaḍgena vyacarad balī //
MBh, 10, 8, 104.1 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ /
MBh, 10, 8, 105.2 vyayojayata khaḍgena prāṇair dvijavaro narān //
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 16, 4, 27.1 itīdam uktvā khaḍgena keśavasya samīpataḥ /
Rāmāyaṇa
Rām, Ār, 63, 18.1 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ /
Rām, Yu, 68, 28.2 śitadhāreṇa khaḍgena nijaghānendrajit svayam //
Rām, Yu, 68, 31.1 tataḥ khaḍgena mahatā hatvā tām indrajit svayam /
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 84, 24.1 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe /
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Rām, Utt, 13, 38.1 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān /
Kūrmapurāṇa
KūPur, 2, 22, 62.2 dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ //
Matsyapurāṇa
MPur, 150, 89.2 khaḍgena kamalānīva vikośenāmbaratviṣā //
MPur, 150, 127.1 tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ /
MPur, 150, 158.2 kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ /
MPur, 153, 193.2 khaḍgena rākṣasendrasya nicakarta ca vāhanam //
Viṣṇusmṛti
ViSmṛ, 79, 24.1 sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 14.2 bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
Bhāratamañjarī
BhāMañj, 6, 376.1 irāvānatha khaḍgena chittvā sapadi rakṣasaḥ /
BhāMañj, 6, 381.1 māyāvimohitasyātha khaḍgenārādirāvataḥ /
BhāMañj, 7, 510.1 khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam /
BhāMañj, 7, 513.1 eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 737.2 śiro jahāra khaḍgena dhikkṛtaḥ sarvarājabhiḥ //
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 11, 52.1 tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan /
BhāMañj, 11, 55.2 droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā //
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
Kathāsaritsāgara
KSS, 3, 4, 150.1 niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
KSS, 3, 4, 174.2 pravrājakasya cicheda khaḍgena sa vidūṣakaḥ //
KSS, 3, 4, 304.1 cicheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //
Vetālapañcaviṃśatikā
VetPV, Intro, 35.1 rātrau sakhaḍgena bhavatā ekākinā matsamīpam āgantavyam //
Ānandakanda
ĀK, 1, 22, 7.1 japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
ĀK, 1, 22, 9.2 nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet //
Dhanurveda
DhanV, 1, 167.1 śūlena pāhi no devi pāhi khaḍgeṇa cāmbike /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 68.1 khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe /
SkPur (Rkh), Revākhaṇḍa, 90, 62.1 khaḍgenātāḍayaddaityo gadāpāṇiṃ janārdanam /
Uḍḍāmareśvaratantra
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /