Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 166, 15.1 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ /
MBh, 3, 195, 22.3 paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ //
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 44, 32.2 vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe //
MBh, 6, 48, 69.1 śitadhāraistathā khaḍgair vimalaiśca paraśvadhaiḥ /
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 17.2 vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām //
MBh, 6, 102, 22.1 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 113, 19.2 prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ //
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 7, 162, 40.2 kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ //
MBh, 8, 17, 109.1 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa /
MBh, 11, 16, 23.2 khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ //
MBh, 11, 16, 55.1 bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ /
MBh, 12, 99, 28.1 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ /
Rāmāyaṇa
Rām, Ār, 21, 20.2 khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ //
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 32, 30.2 bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan //
Rām, Yu, 33, 43.1 bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ /
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 57, 50.1 tataḥ śailaiśca khaḍgaiśca visṛṣṭair harirākṣasaiḥ /
Rām, Yu, 66, 4.1 śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ /
Rām, Yu, 69, 17.1 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ /
Rām, Yu, 81, 8.1 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 81, 13.1 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Matsyapurāṇa
MPur, 136, 39.1 paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā /
MPur, 153, 131.1 kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān /
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 26.1 gaṇḍakaiścaiva khaḍgaiśca gomāyusurabhī yutam /
SkPur (Rkh), Revākhaṇḍa, 38, 7.1 siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 9.1 nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ /