Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Trikāṇḍaśeṣa
Kathāsaritsāgara
Narmamālā
Spandakārikānirṇaya
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 5, 47, 70.1 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda /
Rāmāyaṇa
Rām, Ki, 40, 19.2 yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ //
Rām, Yu, 3, 10.1 dṛḍhabaddhakavāṭāni mahāparighavanti ca /
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Saundarānanda
SaundĀ, 14, 1.1 atha smṛtikavāṭena pidhāyendriyasaṃvaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 83.2 vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram //
BKŚS, 20, 35.2 kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
Trikāṇḍaśeṣa
TriKŚ, 2, 31.2 kavāṭaścāraraṃ kanthāvāṭaḥ prākāra ityapi //
Kathāsaritsāgara
KSS, 3, 1, 89.2 atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī //
Narmamālā
KṣNarm, 1, 69.1 bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Ānandakanda
ĀK, 1, 2, 33.1 vātāyanasamopetāṃ kavāṭārgalarakṣitām /
ĀK, 1, 21, 8.2 sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam //
Gheraṇḍasaṃhitā
GherS, 3, 51.1 udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt /
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
Kokilasaṃdeśa
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /