Occurrences

Baudhāyanadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā
Sarvāṅgasundarā
Śivasūtravārtika
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 37.2 na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha /
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
Ṛgveda
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 163, 6.2 śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri //
ṚV, 2, 27, 7.1 pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ /
Mahābhārata
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 7, 122, 45.1 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 45, 8.1 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ /
Manusmṛti
ManuS, 4, 68.1 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
Rāmāyaṇa
Rām, Ay, 43, 10.1 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ /
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 1.4 unmādo nāma manaso doṣairunmārgagair madaḥ //
Kirātārjunīya
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kūrmapurāṇa
KūPur, 1, 25, 13.2 svātmānaṃ bhūṣayāmāsuḥ svātmagairapi mādhavam //
KūPur, 2, 13, 28.2 bhūmigaiste samā jñeyā na tairaprayato bhavet //
Matsyapurāṇa
MPur, 125, 40.2 asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ //
Suśrutasaṃhitā
Su, Utt., 39, 23.1 tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 2.1 vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam /
Ṭikanikayātrā, 7, 2.1 vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam /
Ṭikanikayātrā, 7, 5.2 hibukādiṣu saptamagaiḥ svaviṣayanāśo bhṛgusute ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
Haribhaktivilāsa
HBhVil, 2, 59.1 kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /