Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 13, 105, 56.2 yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya /
Rāmāyaṇa
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ki, 32, 9.2 gavayasya gavākṣasya gajasya śarabhasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
Kirātārjunīya
Kir, 5, 47.2 iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //
Liṅgapurāṇa
LiPur, 2, 52, 11.1 kharasya ca gajasyātha uṣṭrasya ca yathākramam /
Matsyapurāṇa
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
Meghadūta
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Suśrutasaṃhitā
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Kathāsaritsāgara
KSS, 2, 1, 59.1 tato vanagajasyāgre sā svayaṃ maraṇārthinī /
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
Rasaratnākara
RRĀ, Ras.kh., 8, 138.1 gajasya cottare pārśve jānumātraṃ khanedbhuvam /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, V.kh., 2, 10.2 nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya vā /
Ānandakanda
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /