Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā / (1.1) Par.?
abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // (1.2) Par.?
tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ / (2.1) Par.?
hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // (2.2) Par.?
kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ / (3.1) Par.?
prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // (3.2) Par.?
bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā / (4.1) Par.?
samuditaṃ nicayena taḍitvatīṃ laṅghayatā śaradambudasaṃhatim // (4.2) Par.?
maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ / (5.1) Par.?
dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // (5.2) Par.?
aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā / (6.1) Par.?
uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // (6.2) Par.?
dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ / (7.1) Par.?
vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // (7.2) Par.?
navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām / (8.1) Par.?
vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // (8.2) Par.?
pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam / (9.1) Par.?
laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // (9.2) Par.?
rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ / (10.1) Par.?
vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // (10.2) Par.?
vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ / (11.1) Par.?
phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // (11.2) Par.?
sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ / (12.1) Par.?
avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // (12.2) Par.?
vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam / (13.1) Par.?
śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // (13.2) Par.?
grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā / (14.1) Par.?
muhur anusmarayantam anukṣapaṃ tripuradāham umāpatisevinaḥ // (14.2) Par.?
vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ / (15.1) Par.?
dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // (15.2) Par.?
anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ / (16.1) Par.?
sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // (16.2) Par.?
alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum / (17.1) Par.?
ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // (17.2) Par.?
iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram / (18.1) Par.?
amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // (18.2) Par.?
rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ / (19.1) Par.?
nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // (19.2) Par.?
sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ / (20.1) Par.?
amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // (20.2) Par.?
akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām / (21.1) Par.?
adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // (21.2) Par.?
vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām / (22.1) Par.?
āgamād iva tamo'pahād itaḥ sambhavanti matayo bhavacchidaḥ // (22.2) Par.?
divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ / (23.1) Par.?
pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // (23.2) Par.?
guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām / (24.1) Par.?
nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // (24.2) Par.?
kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam / (25.1) Par.?
iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // (25.2) Par.?
sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ / (26.1) Par.?
etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // (26.2) Par.?
sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum / (27.1) Par.?
matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // (27.2) Par.?
śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni / (28.1) Par.?
asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // (28.2) Par.?
īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ / (29.1) Par.?
ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa // (29.2) Par.?
yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe / (30.1) Par.?
vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // (30.2) Par.?
nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ / (31.1) Par.?
jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // (31.2) Par.?
dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni / (32.1) Par.?
iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // (32.2) Par.?
asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ / (33.1) Par.?
vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // (33.2) Par.?
krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ / (34.1) Par.?
usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // (34.2) Par.?
vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ / (35.1) Par.?
sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // (35.2) Par.?
nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu / (36.1) Par.?
baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // (36.2) Par.?
ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni / (37.1) Par.?
asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // (37.2) Par.?
parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ / (38.1) Par.?
iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // (38.2) Par.?
utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ / (39.1) Par.?
vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // (39.2) Par.?
iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā / (40.1) Par.?
kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // (40.2) Par.?
saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām / (41.1) Par.?
gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // (41.2) Par.?
śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ / (42.1) Par.?
śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // (42.2) Par.?
samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale / (43.1) Par.?
khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // (43.2) Par.?
snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ / (44.1) Par.?
satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // (44.2) Par.?
kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam / (45.1) Par.?
ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // (45.2) Par.?
saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ / (46.1) Par.?
rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // (46.2) Par.?
kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ / (47.1) Par.?
iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // (47.2) Par.?
jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ / (48.1) Par.?
bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // (48.2) Par.?
bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ / (49.1) Par.?
prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // (49.2) Par.?
mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim / (50.1) Par.?
rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // (50.2) Par.?
ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye / (51.1) Par.?
sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // (51.2) Par.?
tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena / (52.1) Par.?
akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // (52.2) Par.?
Duration=0.21005797386169 secs.