Occurrences

Mahābhārata
Garuḍapurāṇa
Rasaratnākara
Ānandakanda
Dhanurveda
Paraśurāmakalpasūtra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 12, 5.20 gaṇapataye namaḥ /
Garuḍapurāṇa
GarPur, 1, 39, 21.2 oṃ gaṃ gaṇapataye namaḥ /
GarPur, 1, 40, 5.1 oṃ hāṃ gaṇapataye namaḥ /
GarPur, 1, 129, 16.2 gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca //
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
Rasaratnākara
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
Ānandakanda
ĀK, 1, 15, 131.1 oṃ namo māyāgaṇapataye kuberāya svāhā /
Dhanurveda
DhanV, 1, 19.7 oṃ hauṃ jaṅghayorgaṇapataye namaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /