Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 211, 10.1 akrūraḥ sāraṇaścaiva gado bhānur vidūrathaḥ /
MBh, 1, 212, 1.19 pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham /
MBh, 1, 212, 1.105 samutpattiḥ prabhāvaśca gadena kathitaḥ purā /
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 1, 212, 1.184 akrūraścograsenaśca satyakaśca gadena ca /
MBh, 1, 212, 1.278 sahākrūreṇa śininā satyakena gadena ca /
MBh, 1, 212, 1.460 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 28.2 sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ //
MBh, 2, 2, 23.16 pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā /
MBh, 2, 4, 27.2 āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca //
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 31, 15.2 gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān //
MBh, 3, 16, 9.2 dravyair anekair vividhair gadasāmboddhavādibhiḥ //
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 3, 19, 20.1 cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau /
MBh, 3, 48, 24.2 akrūragadasāmbaiś ca pradyumnenāhukena ca /
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 3, 222, 13.1 amitraprahitāṃś cāpi gadān paramadāruṇān /
MBh, 5, 2, 1.2 śrutaṃ bhavadbhir gadapūrvajasya vākyaṃ yathā dharmavad arthavacca /
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 14, 22.2 tau viceratur āsādya gadābhyāṃ ca parasparam //
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 12, 82, 7.1 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade /
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 229, 8.1 ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca /
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 14, 65, 3.2 cārudeṣṇena sāmbena gadena kṛtavarmaṇā //
MBh, 14, 88, 5.1 yuyudhānena sahitaḥ pradyumnena gadena ca /
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
MBh, 16, 4, 44.1 gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ /