Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Mṛgendraṭīkā

Buddhacarita
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
Mahābhārata
MBh, 3, 275, 16.2 gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ //
MBh, 8, 44, 47.2 bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat //
MBh, 15, 6, 21.2 gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat //
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //
Rāmāyaṇa
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Suśrutasaṃhitā
Su, Ka., 5, 75.1 saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //