Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 āha abhidhāya kāle saumyam hetuṃ yā garbhāvakramaṇaṃ darśayannāha apatyānām abhighātādityādi //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye prāguktaprakāravisarpitenārtavena garbhavyākaraṇe //
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 arbudaṃ garbhatvam pumān ityanena dhātukṣayaṃ viṃśatirmahadādyāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 tasyāpacārastu garbhaṃ mandāgner api viṣṭivarjyāni piṇḍo tasyāpacārastu viṣṭivarjyāni tasyāpacārastu dauhṛdamevāpamānitam māsenaiva //
NiSaṃ zu Su, Sū., 14, 18.1, 10.0 apamānitamalabdhaṃ śivādayaḥ garbhasyāhitaṃ bhavati //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //