Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 23, 3.2 divyagandhavahaiḥ puṇyair mārutair upavījitam //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 84, 21.2 havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 94, 41.2 mahīpatir anirdeśyam ājighrad gandham uttamam //
MBh, 1, 94, 45.1 rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm /
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 99, 3.28 tyajecca pṛthivī gandham āpaśca rasam uttamam /
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 100, 5.6 sugandhetaragandhaśca sarvathā duṣpradharṣaṇaḥ //
MBh, 1, 100, 22.2 sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam /
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 118, 23.4 anyaiśca vividhair gandhair analpaiḥ samadāhayan /
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 1, 139, 4.2 āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt //
MBh, 1, 139, 8.2 mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me //
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 188, 22.31 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam /
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 191, 16.3 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 1, 204, 14.6 gandhābharaṇarūpaistau vyāmoham upajagmatuḥ //
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 213, 44.4 anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam /
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 3, 33.2 māruto gandham ādāya pāṇḍavān sma niṣevate /
MBh, 2, 4, 5.1 vāditrair vividhair gītair gandhair uccāvacair api /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 36.1 puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ /
MBh, 2, 10, 4.1 raśmivatī bhāsvarā ca divyagandhā manoramā /
MBh, 2, 10, 7.2 saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ //
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 47, 25.1 rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ /
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 2, 58, 33.1 śāradotpalapatrākṣyā śāradotpalagandhayā /
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 3, 44, 9.2 puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ //
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 128, 5.1 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ /
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 146, 9.2 gandhasaṃsthānasampannaṃ manaso mama nandanam //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 200, 46.1 śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama /
MBh, 3, 201, 3.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate //
MBh, 3, 201, 16.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ //
MBh, 3, 202, 5.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 3, 204, 6.2 śayanāsanasambādhaṃ gandhaiś ca paramair yutam //
MBh, 3, 219, 50.1 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 266, 3.1 kumudotpalapadmānāṃ gandham ādāya vāyunā /
MBh, 4, 3, 15.1 mālyagandhān alaṃkārān vastrāṇi vividhāni ca /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 4, 5, 27.3 ābaddhaṃ śavam atreti gandham āghrāya pūtikam //
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 4, 23, 7.2 dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ //
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 5, 83, 14.2 striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca //
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 5, 193, 54.1 pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 6, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, 93, 30.1 pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ /
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 57, 37.2 valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam //
MBh, 7, 60, 24.1 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ /
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 8, 3.1 pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ /
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 22, 73.1 mattā rudhiragandhena bahavo 'tra vicetasaḥ /
MBh, 9, 22, 80.2 tathā rudhiragandhena yodhāḥ kaśmalam āviśan //
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 11, 7, 10.1 śabdarūparasasparśair gandhaiśca vividhair api /
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 18, 16.1 srajo gandhān alaṃkārān vāsāṃsi vividhāni ca /
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 39, 14.2 pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ //
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 136, 31.1 tena mūṣakagandhena tvaramāṇam upāgatam /
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 167, 1.3 ratnair gandhaiśca bahubhir vastraiśca samalaṃkṛtām //
MBh, 12, 176, 17.1 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 14.1 puṇyāpuṇyaistathā gandhair dhūpaiśca vividhair api /
MBh, 12, 177, 26.1 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān /
MBh, 12, 177, 27.1 tasya gandhasya vakṣyāmi vistarābhihitān guṇān /
MBh, 12, 177, 27.2 iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca //
MBh, 12, 177, 28.2 evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ //
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 23.1 rasair viyuktaṃ vividhaiśca gandhair aśabdam asparśam arūpavacca /
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.1 nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 206, 16.2 rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā //
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 33.2 sparśe rūpe rase gandhe tāni ceto manaśca tat //
MBh, 12, 221, 85.2 iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ //
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 225, 3.1 bhūmer api guṇaṃ gandham āpa ādadate yadā /
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
MBh, 12, 263, 9.1 tato dhūpaiśca gandhaiśca mālyair uccāvacair api /
MBh, 12, 265, 4.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 270, 25.1 gandhān ādāya bhūtānāṃ rasāṃśca vividhān api /
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 276, 28.1 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ /
MBh, 12, 290, 18.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca /
MBh, 12, 290, 32.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite //
MBh, 12, 290, 51.2 svadehād utthitān gandhāṃstathā vijñāya cāśubhān //
MBh, 12, 290, 60.1 rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 299, 11.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 12, 301, 9.2 gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam //
MBh, 12, 301, 26.2 gandhavāso vihāreṣu śayaneṣvāsaneṣu ca //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 305, 6.1 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca /
MBh, 12, 305, 14.1 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ /
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 308, 98.1 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca /
MBh, 12, 316, 38.2 gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām //
MBh, 12, 317, 26.1 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca /
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 335, 77.2 nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 17, 115.1 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ /
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 63, 30.1 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān /
MBh, 13, 63, 30.2 prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān //
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 76, 17.1 sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
MBh, 13, 101, 25.2 akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ //
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 13, 101, 34.1 gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ /
MBh, 13, 101, 38.2 iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu //
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 105, 48.2 prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai //
MBh, 13, 107, 38.2 vāte ca pūtigandhe ca manasāpi na cintayet //
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 13, 110, 69.2 saumyagandhānuliptaśca kāmacāragatir bhavet //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 112, 103.1 varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ /
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 13, 145, 8.1 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ /
MBh, 13, 153, 7.1 ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ /
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 22, 6.2 na gandhān adhigacchanti ghrāṇastān adhigacchati //
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 24, 6.1 sparśāt saṃjāyate cāpi gandhād api ca jāyate /
MBh, 14, 25, 5.1 gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 30, 9.2 āghrāya subahūn gandhāṃstān eva pratigṛdhyati /
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 42, 2.2 śabdasparśanarūpeṣu rasagandhakriyāsu ca //
MBh, 14, 42, 6.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 42, 31.2 adhibhūtaṃ tathā gandho vāyustatrādhidaivatam //
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 27.2 ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate //
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 49, 40.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 41.2 tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
MBh, 14, 93, 84.1 tatastu saktugandhena kledena salilasya ca /
MBh, 15, 47, 23.1 mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi /
MBh, 16, 4, 13.2 tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam //
MBh, 16, 8, 25.2 adāhayaccandanaiśca gandhair uccāvacair api //
MBh, 18, 2, 17.2 yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam //
MBh, 18, 2, 30.1 yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ /
MBh, 18, 2, 33.2 tava gandhānugastāta yenāsmān sukham āgamat //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //