Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 8.0 gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 4.0 sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 14.2, 3.0 balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 6, 19.2, 7.1 kṣārairamlaiśca gandhādyair mūtraiḥ paṭubhireva ca /
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //