Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 10, 22.14 rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ /
MBh, 2, 10, 22.18 malayo darduraścaiva mahendro gandhamādanaḥ /
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 6, 7, 8.1 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 13, 151, 27.1 citrakūṭo 'ñjanābhaśca parvato gandhamādanaḥ /
Rāmāyaṇa
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 38, 24.2 pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ //
Rām, Ki, 48, 11.1 aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ /
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 6.1 vānarāṃstu mahātejā abravīd gandhamādanaḥ /
Rām, Yu, 4, 14.1 gandhahastīva durdharṣastarasvī gandhamādanaḥ /
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 77, 33.1 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ /
Agnipurāṇa
AgniPur, 10, 5.1 gavākṣo dadhivaktraś ca gavayo gandhamādanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 43, 30.2 śikhivāsaśca vaiḍūryaḥ kapilo gandhamādanaḥ //
KūPur, 1, 44, 34.1 ā nīlaniṣadhāyāmau mālyavān gandhamādanaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 15.2 tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
Matsyapurāṇa
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 45.1 viṣkambhaparvatāstadvanmandaro gandhamādanaḥ /
MPur, 114, 38.1 yatra govardhano nāma mandaro gandhamādanaḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 2, 27.1 śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 103.1 gandhako gandhapāṣāṇo lelīto gandhamādanaḥ /
DhanvNigh, Candanādivarga, 105.1 vaṭasaugandhiko gandho gandhako gandhamādanaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 31.2 vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 58.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 35.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /