Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 2, 14.1 āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 3, 67.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
RCint, 3, 75.1 gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 117.1 gandhakena hataṃ nāgaṃ jārayet kamalodare /
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
RCint, 3, 168.1 rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
RCint, 5, 1.1 ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
RCint, 5, 3.0 gandhakamatra navanītākhyamupādeyam //
RCint, 5, 4.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 7.1 vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.1 anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 5, 14.2 gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //
RCint, 5, 16.1 āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
RCint, 5, 18.1 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /
RCint, 5, 19.1 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /
RCint, 5, 21.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RCint, 5, 21.3 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 6, 21.2 mriyante sikatāyantre gandhakairamṛtādhikāḥ //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 27.1 svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /
RCint, 6, 32.1 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RCint, 6, 44.1 rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 66.1 gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
RCint, 7, 71.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCint, 7, 86.1 śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
RCint, 7, 88.1 bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /
RCint, 8, 8.1 adhastāpa uparyāpo madhye pāradagandhakau /
RCint, 8, 20.1 palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 49.1 rasagandhakatāmrāṇi sindhuvārarasaudanam /
RCint, 8, 56.2 mārayet sikatāyantre śilāhiṅgulagandhakaiḥ //
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
RCint, 8, 198.1 pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
RCint, 8, 204.1 palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
RCint, 8, 249.2 trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /