Occurrences

Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa

Mātṛkābhedatantra
MBhT, 9, 25.2 cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam //
Rasahṛdayatantra
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 7, 6.2 tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //
Rasaprakāśasudhākara
RPSudh, 4, 28.2 mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset //
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 8, 27.1 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam /
Rasaratnasamuccaya
RRS, 2, 39.1 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
RRS, 3, 25.2 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 145.1 gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
RRS, 9, 55.2 iṣṭikāyantram etat syād gandhakaṃ tena jārayet //
RRS, 12, 58.1 abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
RRS, 12, 98.2 tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā //
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 14, 32.2 gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā //
RRS, 15, 24.1 gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
Rasaratnākara
RRĀ, R.kh., 4, 6.2 sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //
RRĀ, R.kh., 8, 59.1 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 88.2 tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam //
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 3, 29.2 palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu //
RRĀ, Ras.kh., 4, 18.2 samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam //
RRĀ, V.kh., 4, 20.2 gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //
RRĀ, V.kh., 4, 30.2 śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //
RRĀ, V.kh., 6, 33.1 pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
RRĀ, V.kh., 9, 107.1 tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 83.1 gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /
RRĀ, V.kh., 16, 114.1 ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /
Rasendracintāmaṇi
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
Rasendracūḍāmaṇi
RCūM, 5, 51.1 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /
RCūM, 10, 24.2 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //
RCūM, 11, 13.1 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /
RCūM, 11, 13.2 chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 14, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //
Rasendrasārasaṃgraha
RSS, 1, 58.1 dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakaṃ tathā /
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
RSS, 1, 120.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet //
RSS, 1, 275.1 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RSS, 1, 345.1 goghṛtaṃ gandhakaṃ lauhaṃ taptakhalle vimardayet /
Rasādhyāya
RAdhy, 1, 321.2 dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //
RAdhy, 1, 323.1 karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /
RAdhy, 1, 369.2 prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
Rasārṇava
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 12, 66.2 jārayedgandhakaṃ sā tu jārayet sāpi tālakam //
RArṇ, 12, 281.1 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
RArṇ, 14, 108.1 dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 15, 72.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
RArṇ, 15, 83.1 sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
RArṇ, 18, 66.1 prathamaṃ jārayet sūte gandhakaṃ suravandite /
Ānandakanda
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 24, 64.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 24, 182.2 baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam //
ĀK, 2, 1, 37.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 175.2 samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //
ŚdhSaṃh, 2, 12, 227.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
Bhāvaprakāśa
BhPr, 7, 3, 191.2 śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
Rasakāmadhenu
RKDh, 1, 1, 97.2 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //
Rasasaṃketakalikā
RSK, 1, 15.1 tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /
RSK, 1, 27.1 gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /
RSK, 1, 28.2 sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //
RSK, 4, 52.2 tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam //
Rasārṇavakalpa
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /