Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 86, 3.2 prati druṇā gabhastyor gavāṃ vṛtraghna eṣate //
ṚV, 6, 19, 3.1 pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi /
ṚV, 6, 20, 9.1 sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau /
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 45, 18.1 dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 71, 3.2 syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām //
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 9, 10, 2.1 hinvānāso rathā iva dadhanvire gabhastyoḥ /
ṚV, 9, 13, 7.2 dadhanvire gabhastyoḥ //
ṚV, 9, 20, 6.1 sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ /
ṚV, 9, 36, 4.1 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ /
ṚV, 9, 64, 5.1 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ /
ṚV, 9, 65, 6.1 yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ /
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 72, 2.2 yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 9, 110, 5.2 śaryābhir na bharamāṇo gabhastyoḥ //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /