Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Mahābhārata
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 15, 41, 16.1 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha /
Rāmāyaṇa
Rām, Su, 49, 13.2 asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 36, 5.1 phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Suśrutasaṃhitā
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Sūryasiddhānta
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
Bhāratamañjarī
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 44.1 ete vimānagatayaḥ sahitāḥ pārṣadaiḥ svakaiḥ /
Kokilasaṃdeśa
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /