Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Rasārṇavakalpa

Aitareyabrāhmaṇa
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 10.1 ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
Gautamadharmasūtra
GautDhS, 2, 7, 8.1 śvaśṛgālagardabhasaṃhrāde //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 13.0 vāvakīrṇino gardabhejyā //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 9.2 tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ /
Mahābhārata
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
Manusmṛti
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
Rāmāyaṇa
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Divyāvadāna
Divyāv, 1, 70.0 gardabhayānena gacchatviti //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 133.0 sa taṃ gardabhayānamabhiruhya samprasthitaḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Kūrmapurāṇa
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
Suśrutasaṃhitā
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //
Su, Sū., 29, 44.2 chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
Viṣṇusmṛti
ViSmṛ, 28, 49.1 etasminn enasi prāpte vasitvā gardabhājinam /
ViSmṛ, 30, 12.1 na śvasṛgālagardabhanirhrādeṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
Bhāratamañjarī
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
Rasaratnākara
RRĀ, V.kh., 2, 26.1 agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
Rājanighaṇṭu
RājNigh, 12, 98.2 lūtāgardabhajālādihāriṇī varṇakāriṇī //
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
Ānandakanda
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
Rasārṇavakalpa
RAK, 1, 460.1 jvālā gardabhalūtāśca kīṭā duṣṭavraṇā api /