Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.2 vibhaktaghanagātratvaṃ vyāyāmād upajāyate //
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Sū., 8, 8.1 sūcībhir iva gātrāṇi vidhyatīti viṣūcikā /
AHS, Sū., 17, 10.2 vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathāsukham //
AHS, Sū., 26, 52.1 gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam /
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Sū., 30, 25.2 ācūṣann iva saṃrambhād gātram āpīḍayann iva //
AHS, Śār., 1, 54.2 vyaktībhavati māse 'sya tṛtīye gātrapañcakam //
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Śār., 4, 66.2 vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam //
AHS, Śār., 5, 21.1 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati /
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Śār., 5, 111.1 pravālaguṭikābhāsā yasya gātre masūrikāḥ /
AHS, Nidānasthāna, 2, 5.2 kurvanto gātram atyuṣṇaṃ jvaraṃ nirvartayanti te //
AHS, Nidānasthāna, 2, 6.2 tasya prāgrūpam ālasyam aratir gātragauravam //
AHS, Nidānasthāna, 8, 5.1 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 13, 9.1 sādaḥ śramo 'nilāt tatra gātraruktodakampanam /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Nidānasthāna, 15, 26.1 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā /
AHS, Nidānasthāna, 15, 28.1 tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ /
AHS, Nidānasthāna, 16, 35.2 calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ //
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Cikitsitasthāna, 1, 133.1 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet /
AHS, Cikitsitasthāna, 3, 91.2 vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ //
AHS, Cikitsitasthāna, 17, 37.2 ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage //
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 21, 6.1 śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām /
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
AHS, Kalpasiddhisthāna, 5, 9.1 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet /
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 26, 22.2 ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite //
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 36, 11.1 yatra lālāparikledamātraṃ gātre pradṛśyate /
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 24.2 caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ //
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 36, 27.1 gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet /
AHS, Utt., 37, 11.1 tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ /
AHS, Utt., 37, 17.2 ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /