Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Matsyapurāṇa

Gopathabrāhmaṇa
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 9.2 hastinā gādham aiṣīr iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 10.1 bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
Pañcaviṃśabrāhmaṇa
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.10 abhūnmama sumatau viśvavedā āṣṭa pratiṣṭhām avidaddhi gādham /
Ṛgveda
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 5, 47, 7.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 7, 60, 7.2 pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan //
ṚV, 8, 70, 8.2 yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ //
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
ṚV, 10, 113, 10.2 sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya //
Ṛgvedakhilāni
ṚVKh, 2, 14, 3.2 tasya sarpāt siṃdhavas tasya gādham aśīmahi //
Mahābhārata
MBh, 1, 19, 12.2 anāsāditagādhaṃ ca pātālatalam avyayam //
MBh, 8, 33, 63.2 gādhena ca plavantaś ca nimajyonmajjya cāpare //
Matsyapurāṇa
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //