Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 226.2 dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam //
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 112, 24.1 adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ /
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 3, 190, 54.4 aho kaṣṭam iti //
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 219, 28.1 kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī /
MBh, 3, 238, 18.1 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 49, 46.2 gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ /
MBh, 8, 61, 12.2 daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani //
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 54, 38.2 apratibruvataḥ kaṣṭo doṣo hi bhavati prabho //
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 12, 136, 34.1 āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite /
MBh, 12, 140, 32.1 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam /
MBh, 12, 162, 7.1 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ /
MBh, 12, 254, 4.3 jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 67.1 vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 289, 59.1 tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca /
MBh, 12, 308, 60.2 ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ //
MBh, 12, 308, 89.1 na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca /
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 47, 2.2 asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam //
MBh, 14, 16, 30.1 aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt /
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /
MBh, 14, 17, 2.3 kathaṃ kaṣṭācca saṃsārāt saṃsaran parimucyate //
MBh, 14, 17, 9.1 yadāyam atikaṣṭāni sarvāṇyupaniṣevate /
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /