Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 9.0 śākhābhir bṛsībhir vā paryṛṣanty aprakampi //
Aitareyabrāhmaṇa
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
Kauśikasūtra
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 20, 13, 12.1 plakṣaśākhābhir itarān paśūn aśve paryaṅgyān /
Carakasaṃhitā
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Mahābhārata
MBh, 12, 163, 12.2 śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham //
Matsyapurāṇa
MPur, 159, 2.1 kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ /
Suśrutasaṃhitā
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Viṣṇupurāṇa
ViPur, 3, 6, 8.1 taiścāpi sāmavedo 'sau śākhābhirbahulīkṛtaḥ /
Kathāsaritsāgara
KSS, 5, 3, 22.1 śaktidevaśca śākhābhiḥ pūritāśasya tasya saḥ /