Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ / (1.2) Par.?
skandācca vadane vahneḥ śukrātsuvadano'rihā // (1.3) Par.?
kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ / (2.1) Par.?
śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // (2.2) Par.?
yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ / (3.1) Par.?
skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // (3.2) Par.?
caitrasya bahule pakṣe pañcadaśyāṃ mahābalau / (4.1) Par.?
sambhūtāvarkasadṛśau viśāle śarakānane // (4.2) Par.?
caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ / (5.1) Par.?
bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // (5.2) Par.?
tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ / (6.1) Par.?
sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ // (6.2) Par.?
gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi / (7.1) Par.?
chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // (7.2) Par.?
abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ / (8.1) Par.?
sutāmasmai dadau śakro devaseneti viśrutām // (8.2) Par.?
patnyarthaṃ devadevasya dadau viṣṇustadāyudham / (9.1) Par.?
yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // (9.2) Par.?
dadau hutāśanastejo dadau vāyuśca vāhanam / (10.1) Par.?
dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam / (10.2) Par.?
evaṃ surāstu te sarve parivāramanuttamam // (10.3) Par.?
dadurmuditacetaskāḥ skandāyādityavarcase // (11) Par.?
jānubhyāmavanau sthitvā surasaṃghāstamastuvan / (12.1) Par.?
stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // (12.2) Par.?
devā ūcuḥ / (13.1) Par.?
namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya / (13.2) Par.?
navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa // (13.3) Par.?
pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya / (14.1) Par.?
namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam // (14.2) Par.?
namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya / (15.1) Par.?
namo viśālāmalalocanāya namo viśākhāya mahāvratāya // (15.2) Par.?
namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya / (16.1) Par.?
namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam // (16.2) Par.?
namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu / (17.1) Par.?
namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // (17.2) Par.?
kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ / (18.1) Par.?
evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān / (18.2) Par.?
nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha // (18.3) Par.?
kumāra uvāca / (19.1) Par.?
kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ / (19.2) Par.?
yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // (19.3) Par.?
ityuktāstu surāstena procuḥ praṇatamaulayaḥ / (20.1) Par.?
sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // (20.2) Par.?
daityendrastārako nāma sarvāmarakulāntakṛt / (21.1) Par.?
balavāndurjayo duṣṭo durācāro'tikopanaḥ / (21.2) Par.?
tameva jahi hṛdyo'rtha eṣo'smākaṃ bhayāpaha // (21.3) Par.?
evamuktastathetyuktvā sarvāmarapadānugaḥ / (22.1) Par.?
jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ // (22.2) Par.?
tārakasya vadhārthāya jagataḥ kaṇṭakasya vai / (23.1) Par.?
tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // (23.2) Par.?
dūtaṃ dānavasiṃhasya paruṣākṣaravādinam / (24.1) Par.?
sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // (24.2) Par.?
dūta uvāca / (25.1) Par.?
śakrastvāmāha deveśo daityaketo divaspatiḥ / (25.2) Par.?
tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // (25.3) Par.?
yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā / (26.1) Par.?
tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye // (26.2) Par.?
śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ / (27.1) Par.?
uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // (27.2) Par.?
tāraka uvāca / (28.1) Par.?
dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā / (28.2) Par.?
nistrapatvānna te lajjā vidyate śakra durmate // (28.3) Par.?
evamukte gate dūte cintayāmāsa dānavaḥ / (29.1) Par.?
nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // (29.2) Par.?
jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ / (30.1) Par.?
nimittāni ca duṣṭāni so'paśyadduṣṭaceṣṭitaḥ // (30.2) Par.?
pāṃśuvarṣamasṛkpātaṃ gaganādavanītale / (31.1) Par.?
bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // (31.2) Par.?
svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat / (32.1) Par.?
duṣṭāṃśca prāṇino raudrānso'paśyadduṣṭavedinaḥ // (32.2) Par.?
tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt / (33.1) Par.?
yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām // (33.2) Par.?
tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām / (34.1) Par.?
cañcalasyandanodagradhvajarājivirājitām // (34.2) Par.?
vimānaiścādbhutākāraiś calitāmaracāmaraiḥ / (35.1) Par.?
tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // (35.2) Par.?
nānānākatarūtphullakusumāpīḍadhāriṇīm / (36.1) Par.?
vikośāstrapariṣkārāṃ varmanirmaladarśanām // (36.2) Par.?
bandyudghuṣṭastutiravāṃ nānāvādyanināditām / (37.1) Par.?
senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // (37.2) Par.?
cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ / (38.1) Par.?
apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // (38.2) Par.?
tataścintākulo daityaḥ śuśrāva kaṭukākṣaram / (39.1) Par.?
siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam // (39.2) Par.?
atha gāthā / (40.1) Par.?
jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa / (40.2) Par.?
suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala // (40.3) Par.?
ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana / (41.1) Par.?
jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala // (41.2) Par.?
jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka / (42.1) Par.?
skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala / (42.2) Par.?
kanakabhūṣaṇa bhāsuradinakaracchāya // (42.3) Par.?
jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka / (43.1) Par.?
skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana // (43.2) Par.?
Duration=0.25724196434021 secs.