Occurrences

Aitareya-Āraṇyaka
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
Taittirīyasaṃhitā
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 8.1 asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
Mahābhārata
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 6, BhaGī 15, 1.2 ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam /
MBh, 11, 1, 4.2 hate putraśate dīnaṃ chinnaśākham iva drumam /
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 330, 32.1 ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate /
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
Rāmāyaṇa
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 58.1 ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṃ viduḥ /
Daśakumāracarita
DKCar, 2, 4, 98.0 ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham //
Harivaṃśa
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
Matsyapurāṇa
MPur, 154, 305.1 tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam /
Suśrutasaṃhitā
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Viṣṇupurāṇa
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
Amaraughaśāsana
AmarŚās, 1, 64.1 sphuritā nābhimadhye tu śākhāśākham anekadhā //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 29.1 parārdhyakeyūramaṇipravekaparyastadordaṇḍasahasraśākham /
Bhāratamañjarī
BhāMañj, 1, 1081.1 unmūlya bhīmaseno 'pi pṛthuśākhaṃ mahīruham /
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //