Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
āmāśayagate vāte chardayitvā yathākramam / (3.1) Par.?
deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā // (3.2) Par.?
citrakendrayave pāṭhā kaṭukātiviṣābhayā / (4.1) Par.?
vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ // (4.2) Par.?
pakvāśayagate cāpi deyaṃ snehavirecanam / (5.1) Par.?
bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ // (5.2) Par.?
kāryo bastigate cāpi vidhirbastiviśodhanaḥ / (6.1) Par.?
śrotrādiṣu prakupite kāryaścānilahā kramaḥ // (6.2) Par.?
snehābhyaṅgopanāhāś ca mardanālepanāni ca / (7.1) Par.?
tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam // (7.2) Par.?
snehopanāhāgnikarmabandhanonmardanāni ca / (8.1) Par.?
snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ // (8.2) Par.?
niruddhe 'sthani vā vāyau pāṇimanthena dārite / (9.1) Par.?
nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī // (9.2) Par.?
śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam / (10.1) Par.?
avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ // (10.2) Par.?
jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān / (11.1) Par.?
ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet // (11.2) Par.?
balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ / (12.1) Par.?
suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak // (12.2) Par.?
dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ / (13.1) Par.?
pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca // (13.2) Par.?
susnigdho dhānyayūṣo vā hito vātavikāriṇām / (14.1) Par.?
kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ // (14.2) Par.?
sānūpaudakamāṃsastu sarvasnehasamanvitaḥ / (15.1) Par.?
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ // (15.2) Par.?
tenopanāhaṃ kurvīta sarvadā vātarogiṇām / (16.1) Par.?
kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā // (16.2) Par.?
gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ / (17.1) Par.?
biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā // (17.2) Par.?
praveśayedvā svabhyaktaṃ sālvaṇenopanāhitam / (18.1) Par.?
skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā // (18.2) Par.?
vamanaṃ hanti nasyaṃ ca kuśalena prayojitam / (19.1) Par.?
śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam // (19.2) Par.?
snehaṃ mātrāsahasraṃ tu dhārayettatra yogataḥ / (20.1) Par.?
sarvāṅgagatam ekāṅgasthitaṃ vāpi samīraṇam // (20.2) Par.?
ruṇaddhi kevalo bastirvāyuvegamivācalaḥ / (21.1) Par.?
gen. mittel bei Wind-Krankheiten
snehasvedastathābhyaṅgo bastiḥ snehavirecanam // (21.2) Par.?
śirovastiḥ śiraḥsneho dhūmaḥ snaihika eva ca / (22.1) Par.?
sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca // (22.2) Par.?
rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat / (23.1) Par.?
bhojanāni phalāmlāni snigdhāni lavaṇāni ca // (23.2) Par.?
sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca / (24.1) Par.?
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca // (24.2) Par.?
kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca / (25.1) Par.?
nivātātapayuktāni tathā garbhagṛhāṇi ca // (25.2) Par.?
mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca / (26.1) Par.?
samāsenaivamādīni yojyānyanilarogiṣu // (26.2) Par.?
tilakasarpis
trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu / (27.1) Par.?
tilvakavidhirevāśokaramyakayor draṣṭavyaḥ // (27.2) Par.?
aṇutaila
tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam // (28.1) Par.?
sahasrapākataila
atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam // (29.1) Par.?
pattralavaṇa
gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu // (30.1) Par.?
evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu // (31.1) Par.?
gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā / (32.1) Par.?
ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti // (32.2) Par.?
bhavati cātra / (33.1) Par.?
viṣyandanāduṣṇabhāvāddoṣāṇāṃ ca vipācanāt / (33.2) Par.?
saṃskārapācanāccedaṃ vātarogeṣu śasyate // (33.3) Par.?
Duration=0.26670503616333 secs.