Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Śārṅgadharasaṃhitādīpikā
Kaṭhāraṇyaka

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
Jaiminīyabrāhmaṇa
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
Kauśikasūtra
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 7.0 barhiṣi plakṣaśākhā stṛṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Carakasaṃhitā
Ca, Sū., 28, 31.2 koṣṭhācchākhā malā yānti drutatvānmarutasya ca //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Sū., 28, 47.1 teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca /
Mahābhārata
MBh, 3, 122, 9.2 babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ //
MBh, 7, 157, 24.1 tasmāt parṇāni śākhāśca skandhaṃ cotsṛjya sūtaja /
MBh, 12, 69, 40.1 pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā /
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 150, 6.1 tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃśca sarvataḥ /
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 151, 19.2 śākhāḥ skandhān praśākhāśca svayam eva vyaśātayat //
MBh, 12, 151, 20.1 sa parityajya śākhāśca patrāṇi kusumāni ca /
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 306, 25.1 śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ /
MBh, 12, 320, 5.1 drumāḥ śākhāśca mumucuḥ śikharāṇi ca parvatāḥ /
MBh, 13, 5, 29.1 tataḥ phalāni patrāṇi śākhāścāpi manoramāḥ /
Rāmāyaṇa
Rām, Su, 28, 24.1 taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 22.2 hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Viṣṇupurāṇa
ViPur, 3, 5, 1.2 yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ /
ViPur, 3, 6, 1.2 sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.1 ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 22.1 cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //