Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣīravṛkṣasyeti // (1) Par.?
kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke // (2) Par.?
kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ // (3) Par.?
tadyathā / (4.1) Par.?
kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet / (4.2) Par.?
iti // (4.3) Par.?
kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ // (5) Par.?
tathā tantrāntare / (6.1) Par.?
taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet / (6.2) Par.?
athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt / (6.3) Par.?
iti // (6.4) Par.?
cūrṇābhaḥ pratisārya iti pratisāryaḥ pratisāraṇīyaḥ // (7) Par.?
yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā // (8) Par.?
evaṃ kṣārasya dvaividhyaṃ bhavati // (9) Par.?
iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ // (10) Par.?
yuktavyādhiṣu yathā tatra pratisāraṇīyaḥ // (11) Par.?
kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate // (12) Par.?
saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam // (13) Par.?
pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti // (14) Par.?
pānīyaḥ pānārhaḥ kṣārodakamityarthaḥ // (15) Par.?
ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ // (16) Par.?
dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati // (17) Par.?
tadyathā / (18.1) Par.?
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ / (18.2) Par.?
abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ / (18.3) Par.?
iti // (18.4) Par.?
doṣāścāsya yathā / (19.1) Par.?
atyauṣṇyam atipaicchilyam atitīkṣṇavisarpitā / (19.2) Par.?
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca / (19.3) Par.?
nyūnauṣadhavipakvatvaṃ kṣāradoṣā nava smṛtāḥ / (19.4) Par.?
iti // (19.5) Par.?
Duration=0.090896844863892 secs.