Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 3, 130.4 mamāpi śāpo na bhaved bhavatā datta iti //
MBh, 1, 3, 134.5 duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti //
MBh, 1, 5, 26.2 satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt /
MBh, 1, 11, 7.1 kṣantum arhasi me brahmañśāpo 'yaṃ vinivartyatām /
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 33, 6.2 śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā /
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 166, 34.1 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt /
MBh, 1, 166, 36.1 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi /
MBh, 1, 173, 23.1 muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ /
MBh, 3, 11, 36.3 śāpo na bhavitā tāta viparīte bhaviṣyati //
MBh, 3, 158, 59.1 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 42, 11.1 kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe /
MBh, 11, 1, 3.1 aśvatthāmnaḥ śrutaṃ karma śāpaścānyonyakāritaḥ /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 12, 30, 8.3 anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet //
MBh, 12, 167, 7.2 yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ //
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 324, 18.1 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā /
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 43, 14.2 anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiśca sā //
MBh, 13, 70, 43.1 śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me /
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 16, 7, 8.2 akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam //
Rāmāyaṇa
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Yu, 107, 25.2 sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
BKŚS, 4, 8.1 anākhyāne muneḥ śāpo mahāpātakam anyathā /
BKŚS, 4, 8.2 sulabhānto varaṃ śāpo dustaraṃ na tu pātakam //
BKŚS, 5, 312.2 prabhunā devadevena muktaḥ śāpo mahān iti //
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 84.2 sadṛśo varadānena śāpo 'pi hi mahātmanām //
Daśakumāracarita
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
DKCar, 2, 1, 55.1 avasitaśca mamādya śāpaḥ //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
Harivaṃśa
HV, 8, 21.3 śāpo nivarted iti ca provāca pitaraṃ tadā //
HV, 17, 8.1 antavān bhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ /
Harṣacarita
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Kūrmapurāṇa
KūPur, 2, 44, 90.2 tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ //
KūPur, 2, 44, 93.1 tataśca śāpaḥ kathito devadāruvanaukasām /
Liṅgapurāṇa
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 23.1 śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam /
LiPur, 1, 2, 45.2 devāsure purā labdho bhṛguśāpaś ca viṣṇunā //
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 2, 47.1 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām /
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
Matsyapurāṇa
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
Viṣṇupurāṇa
ViPur, 2, 8, 50.1 prajāpatikṛtaḥ śāpasteṣāṃ maitreya rakṣasām /
Abhidhānacintāmaṇi
AbhCint, 2, 186.1 ākrośābhīṣaṅgākṣepāḥ śāpaḥ sa kṣāraṇā rate /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
BhāgPur, 11, 1, 9.1 yannimittaḥ sa vai śāpo yādṛśo dvijasattama /
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
Bhāratamañjarī
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 1, 172.2 samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti //
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 13, 13.1 śrotumicchāmi bhagavaṃstasya śāpo yathābhavat /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
Kathāsaritsāgara
KSS, 1, 2, 27.2 tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ //
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 1, 8, 5.2 jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim //
KSS, 2, 1, 88.1 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 3, 3, 24.1 śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 2, 144.1 tat sādhayāmi bhadraṃ vastīrṇaḥ śāpo mayaiṣa saḥ /
KSS, 4, 2, 162.2 śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ //
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
Skandapurāṇa
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 17, 27.1 bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
Haribhaktivilāsa
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 27.1 kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //