Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
Gautamadharmasūtra
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
Gopathabrāhmaṇa
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 2.0 yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 11.1 sthaṇḍilaśāyī //
Vārāhagṛhyasūtra
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 21.0 adhaāsanaśāyī //
ĀpDhS, 1, 3, 4.0 kṛṣṇaṃ ced anupastīrṇāsanaśāyī syāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
Ṛgvedakhilāni
ṚVKh, 2, 1, 7.2 kapilo munir āstīkaḥ pañcaite sukhaśāyinaḥ //
Buddhacarita
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
Carakasaṃhitā
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Mahābhārata
MBh, 1, 112, 27.1 adya prabhṛtyahaṃ rājan kuśaprastaraśāyinī /
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 3, 225, 9.2 ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī //
MBh, 3, 259, 17.1 adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ /
MBh, 5, 88, 14.2 prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ //
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 9, 30, 19.2 vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ //
MBh, 11, 20, 11.1 atyantasukumārasya rāṅkavājinaśāyinaḥ /
MBh, 12, 36, 3.1 anasūyur adhaḥśāyī karma loke prakāśayan /
MBh, 12, 36, 31.2 ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā //
MBh, 12, 50, 6.1 tataste dadṛśur bhīṣmaṃ śaraprastaraśāyinam /
MBh, 12, 50, 22.1 mṛtyum āvārya tarasā śaraprastaraśāyinaḥ /
MBh, 12, 136, 30.1 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam /
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 237, 12.2 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 253, 15.2 varṣāsvākāśaśāyī sa hemante jalasaṃśrayaḥ //
MBh, 12, 261, 29.1 anuttarīyavasanam anupastīrṇaśāyinam /
MBh, 12, 292, 8.1 ekavāsāśca durvāsāḥ śāyī nityam adhastathā /
MBh, 12, 292, 10.1 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ /
MBh, 13, 17, 105.1 sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ /
MBh, 13, 57, 41.1 pitāmahasyānucaro vīraśāyī bhavennaraḥ /
MBh, 13, 107, 66.3 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet //
MBh, 13, 107, 131.1 anāyuṣyo divāsvapnastathābhyuditaśāyitā /
MBh, 13, 129, 24.2 nadīpulinaśāyī ca nadītīraratiśca yaḥ //
Rāmāyaṇa
Rām, Bā, 47, 29.1 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī /
Rām, Ay, 4, 23.2 saha vadhvopavastavyā darbhaprastaraśāyinā //
Rām, Ki, 13, 17.2 saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ //
Rām, Ki, 24, 32.1 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam /
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā //
Rām, Yu, 76, 10.2 śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 4.1 kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ /
AHS, Śār., 1, 24.1 mṛjālaṅkārarahitā darbhasaṃstaraśāyinī /
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 9, 3.1 nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 486.1 athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ /
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Daśakumāracarita
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Kirātārjunīya
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Kūrmapurāṇa
KūPur, 1, 11, 126.1 khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
Liṅgapurāṇa
LiPur, 1, 37, 27.2 anantabhogaśayyāyāṃ śāyinaṃ paṅkajekṣaṇam //
LiPur, 1, 37, 32.1 kṣīrārṇave 'mṛtamaye śāyinaṃ yoganidrayā /
LiPur, 1, 83, 28.1 goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret /
LiPur, 1, 86, 48.2 bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ //
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 2, 5, 7.1 yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam /
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 18, 58.1 bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ /
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
Matsyapurāṇa
MPur, 2, 20.1 ābhūtasamplave tasminnatīte yogaśāyinā /
MPur, 40, 5.2 anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ //
MPur, 101, 69.1 ākāśaśāyī varṣāsu dhenumante payasvinīm /
MPur, 119, 44.1 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ /
MPur, 132, 24.2 nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine //
MPur, 156, 10.1 śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī /
Nāradasmṛti
NāSmṛ, 2, 5, 9.1 brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ /
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 10.3 hayānām iva jātyānām ardharātrārdhaśāyinām //
Suśrutasaṃhitā
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 5, 11.2 mitāhāreṇa śucinā kuśāstaraṇaśāyinā //
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /
Tantrākhyāyikā
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṣṇupurāṇa
ViPur, 3, 9, 19.2 bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa //
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
ViPur, 5, 6, 3.2 ājagāmātha dadṛśe bālamuttānaśāyinam //
ViPur, 6, 5, 12.2 śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ //
Viṣṇusmṛti
ViSmṛ, 19, 16.1 sthaṇḍilaśāyinaḥ //
ViSmṛ, 19, 17.1 pṛthakśāyinaś ca //
ViSmṛ, 46, 24.2 nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ //
ViSmṛ, 50, 4.1 tṛṇaśāyī ca syāt //
ViSmṛ, 54, 13.1 vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta //
ViSmṛ, 95, 3.1 ākāśaśāyī prāvṛṣi //
Śatakatraya
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.2 parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ //
Bhāratamañjarī
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
BhāMañj, 13, 241.1 tataḥ surasaritsūnuṃ dadarśa śaraśāyinam /
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 13, 762.1 taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam /
BhāMañj, 13, 1165.2 rogānatitarantyanye rathyākardamaśāyinaḥ //
BhāMañj, 13, 1772.1 sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam /
BhāMañj, 13, 1775.2 māsadvayamatītaṃ me niśātaśaraśāyinaḥ /
BhāMañj, 15, 8.1 aho vratavatastasya jāpinaḥ kṣitiśāyinaḥ /
BhāMañj, 15, 51.1 phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm /
Garuḍapurāṇa
GarPur, 1, 15, 127.1 jalaśāyī yogaśāyī śeṣaśāyī kuśeśayaḥ /
GarPur, 1, 15, 127.1 jalaśāyī yogaśāyī śeṣaśāyī kuśeśayaḥ /
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 114, 35.2 sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam //
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //
GarPur, 1, 123, 9.2 mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt //
Hitopadeśa
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Kathāsaritsāgara
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
Kṛṣiparāśara
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /
Mukundamālā
MukMā, 1, 15.2 bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ //
Narmamālā
KṣNarm, 3, 109.2 paṅkaśāyī sa cukrośa sattratīrthāgravartmasu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Skandapurāṇa
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
Smaradīpikā
Smaradīpikā, 1, 36.2 uttānaśāyinī coṣṇā pārāvatakalasvanā //
Tantrāloka
TĀ, 3, 264.1 tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam /
Ānandakanda
ĀK, 1, 15, 18.2 tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Śukasaptati
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 17.1 govindāya namo nityaṃ namo jaladhiśāyine /
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 28.1 nārāyaṇo nāraśāyī nārasūr nārajīvanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.1 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ /