Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
aśīleṣu praduṣṭeṣu dānaveṣu durātmasu / (1.2) Par.?
lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // (1.3) Par.?
siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu / (2.1) Par.?
trailokye bhayasaṃmūḍhe tamondhanvam upāgate // (2.2) Par.?
ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ / (3.1) Par.?
bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham // (3.2) Par.?
te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ / (4.1) Par.?
nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam // (4.2) Par.?
varaguptāstavaiveha dānavāstripurālayāḥ / (5.1) Par.?
bādhante'smānyathā preṣyānanuśādhi tato 'nagha // (5.2) Par.?
meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva / (6.1) Par.?
dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // (6.2) Par.?
putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca / (7.1) Par.?
dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha // (7.2) Par.?
devaveśmaprabhaṅgāśca āśramabhraṃśanāni ca / (8.1) Par.?
dānavairlomamohāndhaiḥ kriyante ca bhramanti ca // (8.2) Par.?
yadi na trāyase lokaṃ dānavairvidrutaṃ drutam / (9.1) Par.?
dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat // (9.2) Par.?
ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ / (10.1) Par.?
pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ // (10.2) Par.?
bhayasya yo varo datto mayā matimatāṃ varāḥ / (11.1) Par.?
tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ // (11.2) Par.?
tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ / (12.1) Par.?
ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ // (12.2) Par.?
bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ / (13.1) Par.?
yastu caikaprahāreṇa puraṃ hanyāt sadānavam // (13.2) Par.?
tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu / (14.1) Par.?
ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim // (14.2) Par.?
te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram / (15.1) Par.?
yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // (15.2) Par.?
kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam / (16.1) Par.?
yathā caikaprahāreṇa hate vai bhavena tu / (16.2) Par.?
puṣyayogeṇa yuktāni tāni caikakṣaṇena tu // (16.3) Par.?
tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ / (17.1) Par.?
pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ // (17.2) Par.?
taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam / (18.1) Par.?
paśyanti comayā sārdhaṃ nandinā ca mahātmanā // (18.2) Par.?
agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam / (19.1) Par.?
agnyādityasahasrābham agnivarṇavibhūṣitam // (19.2) Par.?
candrāvayavalakṣmāṇaṃ candrasaumyatarānanam / (20.1) Par.?
āgamya tamajaṃ devamatha taṃ nīlalohitam / (20.2) Par.?
astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim // (20.3) Par.?
devā ūcuḥ / (21.1) Par.?
namo bhavāya śarvāya rudrāya varadāya ca / (21.2) Par.?
paśūnāṃ pataye nityamugrāya ca kapardine // (21.3) Par.?
mahādevāya bhīmāya tryambakāya ca śāntaye / (22.1) Par.?
īśānāya bhayaghnāya namastvandhakaghātine // (22.2) Par.?
nīlagrīvāya bhīmāya vedhase vedhasā stute / (23.1) Par.?
kumāraśatrunighnāya kumārajanakāya ca // (23.2) Par.?
vilohitāya dhūmrāya varāya krathanāya ca / (24.1) Par.?
nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine // (24.2) Par.?
uragāya trinetrāya hiraṇyavasuretase / (25.1) Par.?
acintyāyāmbikābhartre sarvadevastutāya ca // (25.2) Par.?
vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe / (26.1) Par.?
tapyamānāya salile brahmaṇyāyājitāya ca // (26.2) Par.?
viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate / (27.1) Par.?
namo'stu divyarūpāya prabhave divyaśambhave // (27.2) Par.?
abhigamyāya kāmyāya stutyāyārcyāya sarvadā / (28.1) Par.?
bhaktānukampine nityaṃ diśate yanmanogatam // (28.2) Par.?
Duration=0.098779916763306 secs.