Occurrences

Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Śāktavijñāna
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mṛgendratantra
MṛgT, Vidyāpāda, 3, 8.1 mūlādyasaṃbhavāc chāktaṃ vapur nas tādṛśaṃ prabhoḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
Tantrāloka
TĀ, 1, 169.2 yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate //
TĀ, 1, 210.1 itthaṃbhāve ca śāktākhyo vaikalpikapathakramaḥ /
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 215.2 śāktaḥ sa māyopāyo 'pi tadante nirvikalpakaḥ //
TĀ, 1, 217.1 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 279.1 ityanuttarapadapravikāse śāktamaupayikamadya viviktam //
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 6, 173.2 antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā //
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 2.0 śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 16.1, 10.0 unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 1.0 prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ //
Śāktavijñāna
ŚāktaVij, 1, 3.1 iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam /
Haribhaktivilāsa
HBhVil, 1, 148.3 gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam //
Janmamaraṇavicāra
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 32.1 dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 27.2 śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt //