Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ / (1.1) Par.?
tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt // (1.2) Par.?
naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm / (2.1) Par.?
mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // (2.2) Par.?
naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte / (3.1) Par.?
prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // (3.2) Par.?
dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat / (4.1) Par.?
stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // (4.2) Par.?
svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ / (5.1) Par.?
tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // (5.2) Par.?
taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitir eka eva / (6.1) Par.?
devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim // (6.2) Par.?
rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti / (7.1) Par.?
kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // (7.2) Par.?
traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ / (8.1) Par.?
pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // (8.2) Par.?
jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ / (9.1) Par.?
tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // (9.2) Par.?
śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ / (10.1) Par.?
jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // (10.2) Par.?
tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm / (11.1) Par.?
gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // (11.2) Par.?
yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ / (12.1) Par.?
sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // (12.2) Par.?
jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ / (13.1) Par.?
yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ // (13.2) Par.?
santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā / (14.1) Par.?
anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // (14.2) Par.?
ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ / (15.1) Par.?
arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām // (15.2) Par.?
śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā / (16.1) Par.?
bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti // (16.2) Par.?
na tadastīha yanna śrīmālinīvijayottare / (17.1) Par.?
devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // (17.2) Par.?
daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ / (18.1) Par.?
tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // (18.2) Par.?
ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ / (19.1) Par.?
adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam // (19.2) Par.?
abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā / (20.1) Par.?
trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // (20.2) Par.?
śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / (21.1) Par.?
abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // (21.2) Par.?
ādivākyaṃ
iha tāvatsamasteṣu śāstreṣu parigīyate / (22.1) Par.?
ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // (22.2) Par.?
malamajñānamicchanti saṃsārāṅkurakāraṇam / (23.1) Par.?
iti proktaṃ tathā ca śrīmālinīvijayottare // (23.2) Par.?
viśeṣaṇena buddhisthe saṃsārottarakālike / (24.1) Par.?
saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // (24.2) Par.?
ajñānamiti na jñānābhāvaścātiprasaṅgataḥ / (25.1) Par.?
sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ // (25.2) Par.?
ato jñeyasya tattvasya sāmastyenāprathātmakam / (26.1) Par.?
jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // (26.2) Par.?
caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ / (27.1) Par.?
saṃśleṣetarayogābhyām ayamarthaḥ pradarśitaḥ // (27.2) Par.?
caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam / (28.1) Par.?
anākṣiptaviśeṣaṃ sadāha sūtre purātane // (28.2) Par.?
dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā / (29.1) Par.?
bruvatā tasya cinmātrarūpasya dvaitamucyate // (29.2) Par.?
dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate / (30.1) Par.?
tata eva samucchedyamityāvṛttyā nirūpitam // (30.2) Par.?
svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana / (31.1) Par.?
na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // (31.2) Par.?
yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam / (32.1) Par.?
taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // (32.2) Par.?
rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ / (33.1) Par.?
itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // (33.2) Par.?
tasmānmukto 'pyavacchedādavacchedāntarasthiteḥ / (34.1) Par.?
amukta eva muktastu sarvāvacchedavarjitaḥ // (34.2) Par.?
yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam / (35.1) Par.?
avacchedairna tatkutrāpyajñānaṃ satyamuktidam // (35.2) Par.?
jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ / (36.1) Par.?
dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // (36.2) Par.?
tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya / (37.1) Par.?
svapūrṇacitkriyārūpaśivatāvaraṇātmakam // (37.2) Par.?
saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam / (38.1) Par.?
tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ // (38.2) Par.?
ahamitthamidaṃ vedmītyevamadhyavasāyinī / (39.1) Par.?
ṣaṭkañcukābilāṇūtthapratibimbanato yadā // (39.2) Par.?
dhīrjāyate tadā tādṛgjñānamajñānaśabditam / (40.1) Par.?
bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛ ca // (40.2) Par.?
kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ / (41.1) Par.?
vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // (41.2) Par.?
vikasvarāvikalpātmajñānaucityena yāvasā / (42.1) Par.?
tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // (42.2) Par.?
tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi / (43.1) Par.?
tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // (43.2) Par.?
bauddhajñānena tu yadā bauddhamajñānajṛmbhitam / (44.1) Par.?
vilīyate tadā jīvanmuktiḥ karatale sthitā // (44.2) Par.?
dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā / (45.1) Par.?
tena tatrāpi bauddhasya jñānasyāsti pradhānatā // (45.2) Par.?
jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau / (46.1) Par.?
mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // (46.2) Par.?
tathāvidhāvasāyātmabauddhavijñānasampade / (47.1) Par.?
śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // (47.2) Par.?
dīkṣayā galite 'pyantarajñāne pauruṣātmani / (48.1) Par.?
dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta // (48.2) Par.?
dehasadbhāvaparyantamātmabhāvo yato dhiyi / (49.1) Par.?
dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ // (49.2) Par.?
bauddhājñānanivṛttau tu vikalponmūlanāddhruvam / (50.1) Par.?
tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // (50.2) Par.?
vikalpayuktacitastu piṇḍapātācchivaṃ vrajet / (51.1) Par.?
itarastu tadaiveti śāstrasyātra pradhānataḥ // (51.2) Par.?
jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ / (52.1) Par.?
nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // (52.2) Par.?
avastutāpi bhāvānāṃ camatkāraikagocarā / (53.1) Par.?
yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // (53.2) Par.?
prakāśo nāma yaścāyaṃ sarvatraiva prakāśate / (54.1) Par.?
anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // (54.2) Par.?
pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / (55.1) Par.?
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // (55.2) Par.?
sarvāpahnavahevākadharmāpyevaṃ hi vartate / (56.1) Par.?
jñānamātmārthamityetanneti māṃ prati bhāsate // (56.2) Par.?
apahnutau sādhane vā vastūnāmādyamīdṛśam / (57.1) Par.?
yattatra ke pramāṇānāmupapattyupayogite // (57.2) Par.?
[58missing] // (58.1) Par.?
kāmike tata evoktaṃ hetuvādavivarjitam / (59.1) Par.?
tasya devātidevasya parāpekṣā na vidyate // (59.2) Par.?
parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ / (60.1) Par.?
anapekṣasya vaśino deśakālākṛtikramāḥ // (60.2) Par.?
niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ / (61.1) Par.?
vibhutvātsarvago nityabhāvādādyantavarjitaḥ // (61.2) Par.?
viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ / (62.1) Par.?
tato 'sya bahurūpatvamuktaṃ dīkṣottarādike // (62.2) Par.?
bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca / (63.1) Par.?
bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // (63.2) Par.?
yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate / (64.1) Par.?
vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // (64.2) Par.?
viśvākṛtitve devasya tadetaccopalakṣaṇam / (65.1) Par.?
anavacchinnatārūḍhāvavacchedalaye 'sya ca // (65.2) Par.?
uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ / (66.1) Par.?
jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // (66.2) Par.?
na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate / (67.1) Par.?
eka evāsya dharmo 'sau sarvākṣepeṇa vartate // (67.2) Par.?
tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ / (68.1) Par.?
bahuśaktitvam apyasya tacchaktyaivāviyuktatā // (68.2) Par.?
śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam / (69.1) Par.?
tenādvayaḥ sa evāpi śaktimatparikalpane // (69.2) Par.?
mātṛkᄆpte hi devasya tatra tatra vapuṣyalam / (70.1) Par.?
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // (70.2) Par.?
na vāsau paramārthena na kiṃcidbhāsanādṛte / (71.1) Par.?
nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ // (71.2) Par.?
svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat / (72.1) Par.?
śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // (72.2) Par.?
śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate / (73.1) Par.?
svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // (73.2) Par.?
tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā / (74.1) Par.?
śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // (74.2) Par.?
śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam / (75.1) Par.?
anubhāvo vikalpo 'pi mānaso na manaḥ śive // (75.2) Par.?
avijñāya śivaṃ dīkṣā kathamityatra cottaram / (76.1) Par.?
kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // (76.2) Par.?
rasādyanadhyakṣatve 'pi rūpādeva yathā tarum / (77.1) Par.?
vikalpo vetti tadvattu nādabindvādinā śivam // (77.2) Par.?
bahuśaktitvamasyoktaṃ śivasya yadato mahān / (78.1) Par.?
kalātattvapurārṇāṇupadādirbhedavistaraḥ // (78.2) Par.?
sṛṣṭisthititirodhānasaṃhārānugrahādi ca / (79.1) Par.?
turyamityapi devasya bahuśaktitvajṛmbhitam // (79.2) Par.?
jāgratsvapnasuṣuptānyatadatītāni yānyapi / (80.1) Par.?
tānyapyamuṣya nāthasya svātantryalaharībharaḥ // (80.2) Par.?
mahāmantreśamantreśamantrāḥ śivapurogamāḥ / (81.1) Par.?
akalau sakalaśceti śivasyaiva vibhūtayaḥ // (81.2) Par.?
tattvagrāmasya sarvasya dharmaḥ syād anapāyavān / (82.1) Par.?
ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // (82.2) Par.?
hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam / (83.1) Par.?
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // (83.2) Par.?
ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ / (84.1) Par.?
prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // (84.2) Par.?
svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti / (85.1) Par.?
viviktavastukathitaśuddhavijñānanirmalaḥ // (85.2) Par.?
grāmadharmavṛttiruktastasya sarvaṃ prasidhyati / (86.1) Par.?
ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ // (86.2) Par.?
gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe / (87.1) Par.?
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // (87.2) Par.?
buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ / (88.1) Par.?
eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam // (88.2) Par.?
kalmaṣakṣīṇamanasā smṛtimātranirodhanāt / (89.1) Par.?
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // (89.2) Par.?
paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi / (90.1) Par.?
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // (90.2) Par.?
tadatrāpi tadīyena svātantryeṇopakalpitaḥ / (91.1) Par.?
dūrāsannādiko bhedaścitsvātantryavyapekṣayā // (91.2) Par.?
evaṃ svātantryapūrṇatvādatidurghaṭakāryayam / (92.1) Par.?
kena nāma na rūpeṇa bhāsate parameśvaraḥ // (92.2) Par.?
nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ / (93.1) Par.?
āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // (93.2) Par.?
iti śaktitrayaṃ nāthe svātantryāparanāmakam / (94.1) Par.?
icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // (94.2) Par.?
devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate / (95.1) Par.?
mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ // (95.2) Par.?
viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate / (96.1) Par.?
savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca // (96.2) Par.?
saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ / (97.1) Par.?
prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // (97.2) Par.?
nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca / (98.1) Par.?
kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // (98.2) Par.?
saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām / (99.1) Par.?
antarbahiścaturvidhakhecaryādikagaṇasyāpi // (99.2) Par.?
tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ / (100.1) Par.?
bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // (100.2) Par.?
heyopādeyakathāvirahe svānandaghanatayocchalanam / (101.1) Par.?
krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam // (101.2) Par.?
vyavaharaṇamabhinne 'pi svātmani bhedena saṃjalpaḥ / (102.1) Par.?
nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // (102.2) Par.?
tatpravaṇamātmalābhātprabhṛti samaste 'pi kartavye / (103.1) Par.?
bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // (103.2) Par.?
iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ / (104.1) Par.?
śāsanarodhanapālanapācanayogātsa sarvamupakurute / (104.2) Par.?
tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // (104.3) Par.?
īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena / (105.1) Par.?
tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // (105.2) Par.?
iti yajjñeyasatattvaṃ darśyate tacchivājñayā / (106.1) Par.?
mayā svasaṃvitsattarkapatiśāstratrikakramāt // (106.2) Par.?
tasya śaktaya evaitāstisro bhānti parādikāḥ / (107.1) Par.?
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // (107.2) Par.?
tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate / (108.1) Par.?
tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // (108.2) Par.?
tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam / (109.1) Par.?
tatsvātantryabalādeva śāstreṣu paribhāṣitam // (109.2) Par.?
ekavīro yāmalo 'tha triśaktiścaturātmakaḥ / (110.1) Par.?
pañcamūrtiḥ ṣaḍātmāyaṃ saptako 'ṣṭakabhūṣitaḥ // (110.2) Par.?
navātmā daśadikchaktir ekādaśakalātmakaḥ / (111.1) Par.?
dvādaśāramahācakranāyako bhairavastviti // (111.2) Par.?
evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ / (112.1) Par.?
viśvacakre maheśāno viśvaśaktirvijṛmbhate // (112.2) Par.?
teṣāmapi ca cakrāṇāṃ svavargānugamātmanā / (113.1) Par.?
aikyena cakrago bhedastatra tatra nirūpitaḥ // (113.2) Par.?
catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate / (114.1) Par.?
ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // (114.2) Par.?
nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ / (115.1) Par.?
saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // (115.2) Par.?
ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ / (116.1) Par.?
saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // (116.2) Par.?
asya syātpuṣṭirityeṣā saṃviddevī tathoditāt / (117.1) Par.?
dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // (117.2) Par.?
sphuṭībhūtā satī bhāti tasya tādṛkphalapradā / (118.1) Par.?
puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // (118.2) Par.?
anugamya tato dhyānaṃ tatpradhānaṃ pratanyate / (119.1) Par.?
ye ca svabhāvato varṇā rasaniḥṣyandino yathā // (119.2) Par.?
dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha / (120.1) Par.?
taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // (120.2) Par.?
puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti / (121.1) Par.?
saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet // (121.2) Par.?
amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham / (122.1) Par.?
tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // (122.2) Par.?
tasmādviśveśvaro bodhabhairavaḥ samupāsyate / (123.1) Par.?
avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // (123.2) Par.?
ye 'pyanyadevatābhaktā ityato gururādiśat / (124.1) Par.?
ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // (124.2) Par.?
te 'pi vedyaṃ viviñcānā bodhābhedena manvate / (125.1) Par.?
tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // (125.2) Par.?
svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ / (126.1) Par.?
vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // (126.2) Par.?
ahaṃrūpā tu saṃvittirnityā svaprathanātmikā / (127.1) Par.?
vidhirniyogastryaṃśā ca bhāvanā codanātmikā // (127.2) Par.?
tadekasiddhā indrādyā vidhipūrvā hi devatāḥ / (128.1) Par.?
ahaṃbodhastu na tathā te tu saṃvedyarūpatām // (128.2) Par.?
unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ / (129.1) Par.?
taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // (129.2) Par.?
calanaṃ tu vyavacchinnarūpatāpattireva yā / (130.1) Par.?
devāndevayajo yāntītyādi tena nyarūpyata // (130.2) Par.?
nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim / (131.1) Par.?
viduste hyanavacchinnaṃ tadbhaktā api yānti mām // (131.2) Par.?
sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ / (132.1) Par.?
sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // (132.2) Par.?
yājamānī saṃvideva yājyā nānyeti coditam / (133.1) Par.?
na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā // (133.2) Par.?
vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā / (134.1) Par.?
so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // (134.2) Par.?
āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ / (135.1) Par.?
jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // (135.2) Par.?
tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet / (136.1) Par.?
taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ / (136.2) Par.?
jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // (136.3) Par.?
tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ / (137.1) Par.?
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // (137.2) Par.?
saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve / (138.1) Par.?
tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate // (138.2) Par.?
tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye / (139.1) Par.?
samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // (139.2) Par.?
ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ / (140.1) Par.?
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // (140.2) Par.?
viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat / (141.1) Par.?
aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // (141.2) Par.?
tacca sākṣādupāyena tadupāyādināpi ca / (142.1) Par.?
prathamānaṃ vicitrābhirbhaṅgībhiriha bhidyate // (142.2) Par.?
tatrāpi svaparadvāradvāritvāt sarvaśo 'ṃśaśaḥ / (143.1) Par.?
vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // (143.2) Par.?
jñānasya cābhyupāyo yo na tadajñānamucyate / (144.1) Par.?
jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // (144.2) Par.?
upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ / (145.1) Par.?
eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // (145.2) Par.?
tatrādye svaparāmarśe nirvikalpaikadhāmani / (146.1) Par.?
yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // (146.2) Par.?
yathā visphuritadṛśāmanusandhiṃ vināpyalam / (147.1) Par.?
bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // (147.2) Par.?
bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt / (148.1) Par.?
yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // (148.2) Par.?
yattu tatkalpanākᄆptabahirbhūtārthasādhanam / (149.1) Par.?
kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // (149.2) Par.?
yato nānyā kriyā nāma jñānameva hi tattathā / (150.1) Par.?
rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // (150.2) Par.?
yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ / (151.1) Par.?
svacittavāsanāśāntau sā kriyetyabhidhīyate // (151.2) Par.?
svacitte vāsanāḥ karmamalamāyāprasūtayaḥ / (152.1) Par.?
tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // (152.2) Par.?
sā dehārambhibāhyasthatattvavrātādhiśāyinī / (153.1) Par.?
kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // (153.2) Par.?
loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā / (154.1) Par.?
sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // (154.2) Par.?
tasmātkriyāpi yā nāma jñānameva hi sā tataḥ / (155.1) Par.?
jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // (155.2) Par.?
mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ / (156.1) Par.?
svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // (156.2) Par.?
kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi / (157.1) Par.?
asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt // (157.2) Par.?
parameśvaraśāstre hi na ca kāṇādadṛṣṭivat / (158.1) Par.?
śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate // (158.2) Par.?
tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā / (159.1) Par.?
ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // (159.2) Par.?
tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam / (160.1) Par.?
vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // (160.2) Par.?
yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam / (161.1) Par.?
nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate // (161.2) Par.?
yato jñānena mokṣasya yā hetuphalatoditā / (162.1) Par.?
na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // (162.2) Par.?
evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani / (163.1) Par.?
yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // (163.2) Par.?
kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām / (164.1) Par.?
bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // (164.2) Par.?
anena caitatpradhvastaṃ yatkecana śaśaṅkire / (165.1) Par.?
upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ // (165.2) Par.?
malatacchaktividhvaṃsatirobhūcyutimadhyataḥ / (166.1) Par.?
hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat // (166.2) Par.?
tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani / (167.1) Par.?
ādeśi parameśitrā samāveśavinirṇaye // (167.2) Par.?
akiṃciccintakasyaiva guruṇā pratibodhataḥ / (168.1) Par.?
utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ // (168.2) Par.?
uccārarahitaṃ vastu cetasaiva vicintayan / (169.1) Par.?
yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate // (169.2) Par.?
uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ / (170.1) Par.?
yo bhavetsa samāveśaḥ samyagāṇava ucyate // (170.2) Par.?
akiṃciccintakasyeti vikalpānupayogitā / (171.1) Par.?
tayā ca jhaṭiti jñeyasamāpattirnirūpyate // (171.2) Par.?
sā kathaṃ bhavatītyāha guruṇātigarīyasā / (172.1) Par.?
jñeyābhimukhabodhena drākprarūḍhatvaśālinā // (172.2) Par.?
tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ / (173.1) Par.?
āveśaścāsvatantrasya svatadrūpanimajjanāt // (173.2) Par.?
paratadrūpatā śambhorādyācchaktyavibhāginaḥ / (174.1) Par.?
tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // (174.2) Par.?
vināpi niścayena drāk mātṛdarpaṇabimbitam / (175.1) Par.?
mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // (175.2) Par.?
āste hṛdayanairmalyātiśaye tāratamyataḥ / (176.1) Par.?
jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // (176.2) Par.?
itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ / (177.1) Par.?
jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // (177.2) Par.?
caitanyena samāveśastādātmyaṃ nāparaṃ kila / (178.1) Par.?
tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // (178.2) Par.?
śivatādātmyamāpannā samāveśo 'tra śāṃbhavaḥ / (179.1) Par.?
tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ // (179.2) Par.?
santu tādātmyamāpannā na tu teṣāmupāyatā / (180.1) Par.?
vikalpāpekṣayā mānamavikalpamiti bruvan // (180.2) Par.?
pratyukta eva siddhaṃ hi vikalpenānugamyate / (181.1) Par.?
gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // (181.2) Par.?
gṛhṇāmītyavikalpaikyabalāttu pratipadyate / (182.1) Par.?
avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // (182.2) Par.?
sā siddhirna vikalpāttu vastvapekṣāvivarjitāt / (183.1) Par.?
kevalaṃ saṃvidaḥ so 'yaṃ nairmalyetaraviśramaḥ // (183.2) Par.?
yadvikalpānapekṣatvasāpekṣatve nijātmani / (184.1) Par.?
niśīthe 'pi maṇijñānī vidyutkālapradarśitān // (184.2) Par.?
tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi / (185.1) Par.?
nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // (185.2) Par.?
aniyantreśvarecchāta ityetaccarcayiṣyate / (186.1) Par.?
pañcāśadvidhatā cāsya samāveśasya varṇitā // (186.2) Par.?
tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ / (187.1) Par.?
etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam // (187.2) Par.?
ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt / (188.1) Par.?
puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // (188.2) Par.?
avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila / (189.1) Par.?
aśuddhiśudhyamānatvaśuddhitastu mitho 'pi tat // (189.2) Par.?
bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ / (190.1) Par.?
tattvavargātpṛthagbhūtasamākhyānyata eva hi // (190.2) Par.?
sarvapratītisadbhāvagocaraṃ bhūtameva hi / (191.1) Par.?
viduścatuṣṭaye cātra sāvakāśe tadāsthitim // (191.2) Par.?
rudraśaktisamāveśaḥ pañcadhā nanu carcyate / (192.1) Par.?
ko 'vakāśo bhavettatra bhautāveśādivarṇane // (192.2) Par.?
prasaṃgādetaditicetsamādhiḥ sambhavannayam / (193.1) Par.?
nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // (193.2) Par.?
ucyate dvaitaśāstreṣu parameśādvibheditā / (194.1) Par.?
bhūtādīnāṃ yathā sātra na tathā dvayavarjite // (194.2) Par.?
yāvānṣaṭtriṃśakaḥ so 'yaṃ yadanyadapi kiṃcana / (195.1) Par.?
etāvatī mahādevī rudraśaktiranargalā // (195.2) Par.?
tata eva dvitīye 'smin adhikāre nyarūpyata / (196.1) Par.?
dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // (196.2) Par.?
tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt / (197.1) Par.?
niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // (197.2) Par.?
ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ / (198.1) Par.?
anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // (198.2) Par.?
sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram / (199.1) Par.?
upāsate vikalpaughasaṃskārādye śrutotthitāt // (199.2) Par.?
te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt / (200.1) Par.?
dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // (200.2) Par.?
ūcivānata eva śrīvidyādhipatirādarāt / (201.1) Par.?
tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet / (201.2) Par.?
antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // (201.3) Par.?
taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam / (202.1) Par.?
atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // (202.2) Par.?
tasyāṃ divi sudīptātmā niṣkampo 'calamūrtimān / (203.1) Par.?
kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // (203.2) Par.?
pradhvastāvaraṇā śāntā vastumātrātilālasā / (204.1) Par.?
ādyantoparatā sādhvī mūrtitvenopacaryate // (204.2) Par.?
tathopacārasyātraitannimitaṃ saprayojanam / (205.1) Par.?
tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // (205.2) Par.?
ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ / (206.1) Par.?
ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // (206.2) Par.?
tatra kācitpunaḥ śaktiranantā vā mitāśca vā / (207.1) Par.?
ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ // (207.2) Par.?
tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā / (208.1) Par.?
bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // (208.2) Par.?
sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ / (209.1) Par.?
śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // (209.2) Par.?
itthaṃbhāve ca śāktākhyo vaikalpikapathakramaḥ / (210.1) Par.?
iha tūkto yatastasmāt pratiyogyavikalpakam // (210.2) Par.?
avikalpapathārūḍho yena yena pathā viśet / (211.1) Par.?
dharāsadāśivāntena tena tena śivībhavet // (211.2) Par.?
nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini / (212.1) Par.?
prakāśe tanmukhenaiva saṃvit paraśivātmatā // (212.2) Par.?
evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ / (213.1) Par.?
śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // (213.2) Par.?
śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam / (214.1) Par.?
savikalpatayā māyāmayamicchādi vastutaḥ // (214.2) Par.?
abhimānena saṃkalpādhyavasāyakrameṇa yaḥ / (215.1) Par.?
śāktaḥ sa māyopāyo 'pi tadante nirvikalpakaḥ // (215.2) Par.?
paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param / (216.1) Par.?
apūrṇā mātṛdaurātmyāttadapāye vikasvarā // (216.2) Par.?
evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane / (217.1) Par.?
yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // (217.2) Par.?
tathā saṃkocasaṃbhāravilāyanaparasya tu / (218.1) Par.?
sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā // (218.2) Par.?
nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā / (219.1) Par.?
anyopāyātra tūccārarahitatvaṃ nyarūpayat // (219.2) Par.?
uccāraśabdenātroktā bahvantena tadādayaḥ / (220.1) Par.?
śaktyupāye na santyete bhedābhedau hi śaktitā // (220.2) Par.?
aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ / (221.1) Par.?
vikalpaniścayātmaiva paryante nirvikalpakaḥ // (221.2) Par.?
nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam / (222.1) Par.?
nādhovartitayā tena kathitaṃ kathamīdṛśam // (222.2) Par.?
ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ / (223.1) Par.?
svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // (223.2) Par.?
dvaitaśāstre mataṅgādau cāpyetat sunirūpitam / (224.1) Par.?
adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // (224.2) Par.?
yena buddhimanobhūmāvapi bhāti paraṃ padam // (225.1) Par.?
dvāvapyetau samāveśau nirvikalpārṇavaṃ prati / (226.1) Par.?
prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // (226.2) Par.?
saṃvittiphalabhiccātra na prakalpyetyato 'bravīt / (227.1) Par.?
kalpanāyāśca mukhyatvamatraiva kila sūcitam // (227.2) Par.?
vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate / (228.1) Par.?
tadvikalpakramopāttanirvikalpapramāṇatā // (228.2) Par.?
ratnatattvamavidvānprāṅniścayopāyacarcanāt / (229.1) Par.?
anupāyāvikalpāptau ratnajña iti bhaṇyate // (229.2) Par.?
abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate / (230.1) Par.?
bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // (230.2) Par.?
ante jñāne 'tra sopāye samastaḥ karmavistaraḥ / (231.1) Par.?
prasphuṭenaiva rūpeṇa bhāvī so 'ntarbhaviṣyati // (231.2) Par.?
kriyā hi nāma vijñānānnānyadvastu kramātmatām / (232.1) Par.?
upāyavaśataḥ prāptaṃ tatkriyeti puroditam // (232.2) Par.?
samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam / (233.1) Par.?
yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // (233.2) Par.?
tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ / (234.1) Par.?
guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // (234.2) Par.?
yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ / (235.1) Par.?
samyagjñānamayaśceti svātmanā mucyate tataḥ // (235.2) Par.?
tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ / (236.1) Par.?
yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // (236.2) Par.?
tenātra ye codayanti nanu jñānādvimuktatā / (237.1) Par.?
dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // (237.2) Par.?
jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet / (238.1) Par.?
anyasya mocane vāpi bhavetkiṃ nāsamañjasam / (238.2) Par.?
iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // (238.3) Par.?
malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat / (239.1) Par.?
tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // (239.2) Par.?
tatpurastānniṣetsyāmo yuktyāgamavigarhitam / (240.1) Par.?
malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // (240.2) Par.?
evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam / (241.1) Par.?
mūlaṃ taduttaraṃ madhyamuttarottaramādimam // (241.2) Par.?
tato 'pi paramaṃ jñānamupāyādivivarjitam / (242.1) Par.?
ānandaśaktiviśrāntamanuttaramihocyate // (242.2) Par.?
tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ / (243.1) Par.?
api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // (243.2) Par.?
mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam / (244.1) Par.?
na caitadaprasannena śaṃkareṇeti vākyataḥ // (244.2) Par.?
ityanenaiva pāṭhena mālinīvijayottare / (245.1) Par.?
iti jñānacatuṣkaṃ yatsiddhimuktimahodayam / (245.2) Par.?
tanmayā tantryate tantrālokanāmnyatra śāsane // (245.3) Par.?
tatreha yadyadantarvā bahirvā parimṛśyate / (246.1) Par.?
anudghāṭitarūpaṃ tatpūrvameva prakāśate // (246.2) Par.?
tathānudghāṭitākārā nirvācyenātmanā prathā / (247.1) Par.?
saṃśayaḥ kutracidrūpe niścite sati nānyathā // (247.2) Par.?
etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ / (248.1) Par.?
saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ // (248.2) Par.?
kimityetasya śabdasya nādhiko 'rthaḥ prakāśate / (249.1) Par.?
kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // (249.2) Par.?
sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ / (250.1) Par.?
bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // (250.2) Par.?
āmarśanīyadvairūpyānudghāṭanavaśāt punaḥ / (251.1) Par.?
saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // (251.2) Par.?
tenānudghāṭitātmatvabhāvaprathanam eva yat / (252.1) Par.?
prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // (252.2) Par.?
tathānudghāṭitākārabhāvaprasaravartmanā / (253.1) Par.?
prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // (253.2) Par.?
tathāntaraparāmarśaniścayātmatirohiteḥ / (254.1) Par.?
prasarānantarodbhūtasaṃhārodayabhāgapi // (254.2) Par.?
yāvatyeva bhavedbāhyaprasare prasphuṭātmani / (255.1) Par.?
anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // (255.2) Par.?
svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ / (256.1) Par.?
guruśiṣyapade 'pyeṣa dehabhedo hyatāttvikaḥ // (256.2) Par.?
bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ / (257.1) Par.?
bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // (257.2) Par.?
srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit / (258.1) Par.?
dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // (258.2) Par.?
srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā / (259.1) Par.?
nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // (259.2) Par.?
tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt / (260.1) Par.?
unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // (260.2) Par.?
nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ / (261.1) Par.?
bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // (261.2) Par.?
dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ / (262.1) Par.?
uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // (262.2) Par.?
nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ / (263.1) Par.?
parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // (263.2) Par.?
nago 'yamiti coddeśo dhūmitvādagnimāniti / (264.1) Par.?
lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // (264.2) Par.?
uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ / (265.1) Par.?
iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // (265.2) Par.?
svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam / (266.1) Par.?
agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // (266.2) Par.?
vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ / (267.1) Par.?
vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // (267.2) Par.?
tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā / (268.1) Par.?
yato hyakālakalitā saṃdhatte sārvakālikam // (268.2) Par.?
srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ / (269.1) Par.?
anūdyamāne dharme sā saṃvillakṣaṇamucyate // (269.2) Par.?
tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ / (270.1) Par.?
parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // (270.2) Par.?
prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ / (271.1) Par.?
parā parāparā devī caramā tvaparātmikā // (271.2) Par.?
icchādi śaktitritayamidameva nigadyate / (272.1) Par.?
etatprāṇita evāyaṃ vyavahāraḥ pratāyate // (272.2) Par.?
etatpraśnottarātmatve pārameśvaraśāsane / (273.1) Par.?
parasaṃbandharūpatvamabhisaṃbandhapañcake // (273.2) Par.?
yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ / (274.1) Par.?
mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ // (274.2) Par.?
bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate / (275.1) Par.?
saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // (275.2) Par.?
anenaiva nayena syātsaṃbandhāntaramapyalam / (276.1) Par.?
śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // (276.2) Par.?
itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā / (277.1) Par.?
uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // (277.2) Par.?
tatrocyate puroddeśaḥ pūrvajānujabhedavān / (278.1) Par.?
vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // (278.2) Par.?
śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ / (279.1) Par.?
cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam // (279.2) Par.?
kalādyadhvādhvopayogaḥ śaktipātatirohitī / (280.1) Par.?
dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // (280.2) Par.?
prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ / (281.1) Par.?
tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam // (281.2) Par.?
antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam / (282.1) Par.?
liṅgārcā bahubhitparvapavitrādi nimittajam // (282.2) Par.?
rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ / (283.1) Par.?
ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // (283.2) Par.?
āyātikathanaṃ śāstropādeyatvanirūpaṇam / (284.1) Par.?
iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // (284.2) Par.?
āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet / (285.1) Par.?
saptatriṃśatsu sampūrṇabodho yadbhairavo bhavet // (285.2) Par.?
kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ / (286.1) Par.?
ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā // (286.2) Par.?
vijñānabhitprakaraṇe sarvasyoddeśanaṃ kramāt / (287.1) Par.?
dvitīyasmin prakaraṇe gatopāyatvabheditā // (287.2) Par.?
viśvacitpratibimbatvaṃ parāmarśodayakramaḥ / (288.1) Par.?
mantrādyabhinnarūpatvaṃ paropāye vivicyate // (288.2) Par.?
vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam / (289.1) Par.?
yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // (289.2) Par.?
saṃviccakrodayo mantravīryaṃ japyādi vāstavam / (290.1) Par.?
niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate // (290.2) Par.?
buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā / (291.1) Par.?
uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // (291.2) Par.?
karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate / (292.1) Par.?
cāramānamahorātrasaṃkrāntyādivikalpanam // (292.2) Par.?
saṃhāracitratā varṇodayaḥ kālādhvakalpane / (293.1) Par.?
cakrabhinmantravidyābhid etaccakrodaye bhavet // (293.2) Par.?
parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam / (294.1) Par.?
etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // (294.2) Par.?
kāryakāraṇabhāvaśca tattvakramanirūpaṇam / (295.1) Par.?
vastudharmastattvavidhirjāgradādinirūpaṇam // (295.2) Par.?
pramātṛbheda ityetat tattvabhede vicāryate / (296.1) Par.?
kalāsvarūpamekatripañcādyaistattvakalpanam // (296.2) Par.?
varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam / (297.1) Par.?
kalādyadhvavicārāntar etāvat pravivicyate // (297.2) Par.?
abhedabhāvanākampahāsau tvadhvopayojane / (298.1) Par.?
saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // (298.2) Par.?
anapekṣitvasiddhiśca tirobhāvavicitratā / (299.1) Par.?
śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // (299.2) Par.?
tirobhāvavyapagamo jñānena paripūrṇatā / (300.1) Par.?
utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // (300.2) Par.?
śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam / (301.1) Par.?
sāmānyanyāsabhedo 'rghapātraṃ caitatprayojanam // (301.2) Par.?
dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt / (302.1) Par.?
praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // (302.2) Par.?
viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam / (303.1) Par.?
dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // (303.2) Par.?
anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ / (304.1) Par.?
kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // (304.2) Par.?
astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam / (305.1) Par.?
tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // (305.2) Par.?
śivahastavidhiścāpi śayyākᄆptivicāraṇam / (306.1) Par.?
svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // (306.2) Par.?
samayitvavidhāvasminsyātpañcadaśa āhnike / (307.1) Par.?
maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // (307.2) Par.?
agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ / (308.1) Par.?
adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // (308.2) Par.?
dīkṣābhedaḥ paro nyāso mantrasattāprayojanam / (309.1) Par.?
bhedo yojanikādeśca ṣoḍaśe syādihāhnike // (309.2) Par.?
sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam / (310.1) Par.?
adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // (310.2) Par.?
jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ / (311.1) Par.?
iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // (311.2) Par.?
kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ / (312.1) Par.?
brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // (312.2) Par.?
adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ / (313.1) Par.?
ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // (313.2) Par.?
mṛtajīvadvidhirjālopadeśaḥ saṃskriyāgaṇaḥ / (314.1) Par.?
balābalavicāraścetyekaviṃśāhnike vidhiḥ // (314.2) Par.?
śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ / (315.1) Par.?
śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // (315.2) Par.?
parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ / (316.1) Par.?
tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // (316.2) Par.?
adhikāryatha saṃskārastatprayojanamityadaḥ / (317.1) Par.?
caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate // (317.2) Par.?
prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ / (318.1) Par.?
pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // (318.2) Par.?
prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā / (319.1) Par.?
liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // (319.2) Par.?
pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane / (320.1) Par.?
naimittikavibhāgastatprayojanavidhistataḥ // (320.2) Par.?
parvabhedāstadviśeṣaścakracarcā tadarcanam / (321.1) Par.?
gurvādyantadinādyarcāprayojananirūpaṇam // (321.2) Par.?
mṛteḥ parīkṣā yogīśīmelakādividhistathā / (322.1) Par.?
vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // (322.2) Par.?
naimittikaprakāśākhye 'pyaṣṭāviṃśāhnike sthitam / (323.1) Par.?
adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // (323.2) Par.?
arcāvidhir dautavidhī rahasyopaniṣatkramaḥ / (324.1) Par.?
dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // (324.2) Par.?
mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam / (325.1) Par.?
śūlābjabhedo vyomeśasvastikādinirūpaṇam // (325.2) Par.?
vistareṇābhidhātavyamityekatriṃśa āhnike / (326.1) Par.?
guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // (326.2) Par.?
kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane / (327.1) Par.?
dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // (327.2) Par.?
na bhedo 'sti tato noktamuddeśāntaramatra tat / (328.1) Par.?
mukhyatvena ca vedyatvādadhikārāntarakramaḥ // (328.2) Par.?
ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave / (329.1) Par.?
athāsya lakṣaṇāvekṣe nirūpyete yathākramam // (329.2) Par.?
ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ / (330.1) Par.?
ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // (330.2) Par.?
mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma / (331.1) Par.?
yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā // (331.2) Par.?
bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase / (332.1) Par.?
yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // (332.2) Par.?
iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante / (333.1) Par.?
guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // (333.2) Par.?
Duration=1.794685125351 secs.