Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
Gopathabrāhmaṇa
GB, 2, 2, 3, 12.0 śākvarāyety āha //
Jaiminīyabrāhmaṇa
JB, 1, 131, 27.0 śākvarāḥ paśavaḥ //
Kāṭhakasaṃhitā
KS, 11, 2, 50.0 śākvarāḥ paśavaḥ //
KS, 12, 5, 30.0 indrāya śākvarāyānubrūhīti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 18.0 śākvarāḥ paśavaḥ //
MS, 2, 3, 7, 36.0 indrāya śākvarāyānubrūhīti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 11.10 śākvaro vajraḥ /
Taittirīyasaṃhitā
TS, 6, 2, 2, 30.0 śākvarāyety āha //
Taittirīyāraṇyaka
TĀ, 2, 19, 3.0 sa vā eṣa divyaḥ śākvaraḥ śiśumāras taṃ ha //
Vaitānasūtra
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 5.1 āpataye tvā paripataye gṛhṇāmi tanūnaptrye śākvarāya śakvana ojiṣṭhāya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //