Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, animal sacrifice, paśubandha, upasad

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ // (1.1) Par.?
samid diśām āśayānaḥ svarvin madhureto mādhavaḥ pātv asmān / (2.1) Par.?
agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān / (2.2) Par.?
rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā / (2.3) Par.?
trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu / (2.4) Par.?
ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām / (2.5) Par.?
indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam / (2.6) Par.?
bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram / (2.7) Par.?
indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa / (2.8) Par.?
prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī / (2.9) Par.?
idaṃ kṣatraṃ duṣṭaram astv ojo anādhṛṣyaṃ sahasyaṃ sahasvat / (2.10) Par.?
vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni / (2.11) Par.?
viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram / (2.12) Par.?
dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ / (2.13) Par.?
mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam / (2.14) Par.?
vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ / (2.15) Par.?
idaṃ kṣatraṃ mitravad ārdradānuṃ mitrāvaruṇā rakṣatam ādhipatye / (2.16) Par.?
saṃrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu / (2.17) Par.?
avasyuvātā bṛhatī nu śakvarīmaṃ yajñam avatu no ghṛtācī / (2.18) Par.?
svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī / (2.19) Par.?
tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam / (2.20) Par.?
ūrdhvāṃ diśām rantir āśā oṣadhīnāṃ saṃvatsareṇa savitā no ahnām / (2.21) Par.?
revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu / (2.22) Par.?
stoma trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi / (2.23) Par.?
ghṛtavatī savitar ādhipatye payasvatī rantir āśā no astu / (2.24) Par.?
dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā / (2.25) Par.?
bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu / (2.26) Par.?
viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī / (2.27) Par.?
vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe / (2.28) Par.?
anu no 'dyānumatir yajñaṃ deveṣu manyatām / (2.29) Par.?
agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ / (2.30) Par.?
anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi / (2.31) Par.?
kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti / (2.32) Par.?
vaiśvānarīyaṃ navamaṃ kāyaṃ daśamam // (2.33) Par.?
ko adya yuṅkte dhuri gā ṛtasyeti dve / (3.1) Par.?
aupayajair aṅgārair anabhiparihāre prayateran // (3.2) Par.?
āgnīdhrīyāc ced uttareṇa hotāram // (4.1) Par.?
śāmitrāc ced dakṣiṇena maitrāvaruṇam // (5.1) Par.?
upotthānam agre kṛtvā niṣkramya vedaṃ gṛhṇīyāt // (6.1) Par.?
nedamādiṣu hṛdayaśūlam arvāg anūbandhyāyāḥ // (7.1) Par.?
saṃsthite vasatīvarīḥ pariharanti dīkṣitā abhiparihārayeran // (8.1) Par.?
Duration=0.34041309356689 secs.