Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa
Meghadūta
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 11.3 viṣṇoḥ śipre sthaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 39.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
Ṛgveda
ṚV, 1, 9, 3.1 matsvā suśipra mandibhi stomebhir viśvacarṣaṇe /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 32, 4.2 huve suśipram ūtaye //
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 76, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
ṚV, 8, 93, 12.2 ubhe suśipra rodasī //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 105, 5.2 vanoti śiprābhyāṃ śipriṇīvān //
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
Matsyapurāṇa
MPur, 114, 24.2 śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Kathāsaritsāgara
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
Rasaratnasamuccaya
RRS, 7, 21.1 śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
RRS, 10, 93.0 kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ //
Rasendracūḍāmaṇi
RCūM, 9, 28.1 kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 21.1, 1.0 kṣudraśiprāḥ kṣudrākārāḥ śuktayaḥ //
RRSBoṬ zu RRS, 10, 93, 2.0 śiprā śuktiviśeṣaḥ ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 15.2 śiprā sarasvatī caiva hrādinī pāvanī tathā //